________________
ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं कस्तान्निवारयति संचरतो यथेष्टम् ॥१४॥
અન્વય त्रिजगदीश्वर! सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः तव गुणाः त्रिभुवनम् लबन्यति ये एकम् नाथम् संश्रिताः यथेष्टम् संचरतः तान् का निवारयति ?
શબ્દાર્થ त्रिजगदीश्वर !-ag oldil नाथ !
त्रिजगत्-त्र तन समूह, तना ईश्वर-नाथ, ते त्रिजगदीश्वर. 20 प समाधानमा आवद्युछे.
सम्पूर्णमण्डलशशाङ्कककलाकलापशुभ्राः - भान ચંદ્રની કળાના સમૂહ જેવા ઉજ્જવલ.
सम्पूर्ण न्मेषु मण्डल ते सम्पूर्णमण्डल, तेनाथी युत. मेवा रे शशाङ्क-लि भानो यद्रमा, ते सम्पूर्णमण्डलशशाङ्क, तेनी कलाना कलाप-जाना समूड, ते सम्पूर्णमण्डलशशाङ्ककलाकलाप. तेना वा शुभ्र-वेत-Sorrqe ते सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्र.मा परगणाः विशेष हावाथी. પ્રથમાના બહુવચનમાં છે.
तव गुणाः सारा शुणे અહીં ગુણંથી. ક્ષમા વૈરાગ્ય આદિ ગુણ સમજવા