________________
११४'
લકતામર રહસ્ય
[१०]
મૂલ બ્લોક नात्यद्भुतं भुवनभूषण ! भूतनाथ! भूतैर्गुणझुवि भवन्तमभिष्टुवन्तः। तुल्या भवन्ति भवतो ननु तेन किंवा भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥
અત્રય भुवनभूषण! भूतनाथ! भूतैः गुणैः भवन्तम् अभिष्टुवन्तः भुवि भवतः तुल्याः भवन्ति (इति) अति अद्भुतम् न वा ननु तेन किम् य इह आश्रितम् भूत्या आत्मसमम् न करोति ॥
શબ્દાર્થ भुवनभूषण!- गतना शा२३५!
भुवन--1, ना भूषण-उन-शगा२३५, त मुवनभूपण. मा ५४ समाधना छे. माहि भुवनभूषणभूत! समे नाथ ! मेवा मे पहो भानीन. पण तेनु व्याभ्यान ४२पामां. भावे छे. भुवनना सूष समान ते भुवनभूषणभूत. नाथ न अर्थ स्पष्ट छ.
भूतनाथ !-3 प्राणीमाना स्वाभिन्!
भूत-प्राणी, तनी नाथ-स्वाभी, ते भूतनाथ. શાસ્ત્રોમાં ભૂતનાથ શબ્દ મહાદેવના અર્થમાં પ્રસિદ્ધ છે.