________________
ચ‘ચાંગ-વિવરણ
[e]
મૂલ ક્લાક
आस्तां तव स्तवनमस्तसमस्तदोष, त्वत्संकथापि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभव, पद्माकरेषु जलजानि विकासभाञ्जि ॥ ९ ॥
૧૧૧
અન્વય
तव अस्त समस्तदोषम् स्तवनम् दूरे आस्ताम् त्वत्संकथा अपि जगताम् दुरेतानि हन्ति सहस्रकिरणः दूरे (अस्ति तस्य) प्रभा पव पद्माकरेषु विकासभाजि कुरुते ॥
શયદા
तव - तालु
अस्तसमस्तदोषम् - सर्वे होषोथी रहित.
अस्त-हर थया छे, भांथी समस्त दोष, ते अरतखमरत दोष अर्थात् सर्वे दोषोथी रहित.
स्तवनम् - गुडीर्तन, दूरे आस्ताम् - इर रहे!.
त्वत्संकथा-तारी सहूवार्ता, तारा यस्त्रि संबंधी ४२વામાં આવેલુ કાઈ પણ કથન,
erf4-42.