________________
૧૪
[ ७ ]
સૂલ ક્લાક त्वत्संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणात् क्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥ ७ ॥
અન્વય
ભકતામર રહસ
त्वत्संस्तवेन शरीरभाजाम् भवसन्ततिसन्निबद्धम् पापम् आक्रान्तलोकम् अलिनीलम् सूर्याशुभिन्नम् शार्वरम् अन्धकारम् इव, अशेषम् क्षणात् क्षयम् उपैति ॥
શબ્દા
त्वत्संस्तवेन तारा संस्तवन वडे.
त्वत्-तारु संस्तव - सारु भेषु स्तवन ते त्वत्संस्तव, તેના વડે, જે સ્તવનમાં પ્રભુના સદ્ભુત ગુણાનું કીર્તન હાય તેને સસ્તવ સમજવું.
शरीरभाजाम्-प्राणीयोनां.
भवसन्ततिसन्निबद्धम् - मने लवामां मंधायेसां
भव- नी सन्तति-परंपरा, ते भवसन्तति तेभां सन्निबद्धगंधायेषु ते भवसन्ततिसन्निबद्धतेने या पढ़ पापम् નું विशेषं छे.