________________
१००
ભકતામર રહય [६]
સૂલ ક अल्पश्रुतं श्रुदयतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत् कोकिलः किल मधौ मधुरं विरोति तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६॥
અન્વય अल्पश्रुतम् (अत एब) श्रुतवताम् परिहासधाम माम् त्वभक्तिः एव वलात् मुखरीकुरुते, किल यत् कोकिला मघौ मधुरं विरोति, तत् चारुचूतकलिकानिकरैकहेतुः ।
શબ્દાર્થ
अल्पश्रुतम् - मध्य शाज्ञानवाणी.
अल्प - साधु छ, श्रुत - शाबान ते अल्पभुत. જૈન પરિભાષામાં શાને શું કહેવામાં આવે છે, કારણ કે તે ગુરુમુખેથી સાંભળીને અવધારેલાં હોય છે. श्रुतवताम् - विद्वानीना.
0 श्रुत मेटो शास्रो सारी शत नयां -ना છે, તે શુરવત્ અર્થાત્ વિદ્વાન. આ પદ છઠ્ઠીનાં બહુવચનમાં છે.
परिहासधाम - हांसी आ सीनु पात्र,