SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ३. ११] स्वार्थानुमानस्वरूपम् । (प.) कथं वेत्यादिगो अनुमानप्रामाण्यं विनेति गम्यम्। तत्रेति प्रत्यक्षे प्रत्यपीप'दामैवेति वयमेव प्रतिपादितवन्तः । प्रत्यक्षेपीति प्रतिक्षिप्ता । परोपलक्षणमतेरिति अनुमानादेः । येनेति नास्तिकेन । प्रत्यक्षेऽपीत्यादि अनुमानपूर्वकत्वात् प्रत्यक्षस्य ॥९॥ (टि.) यदि पुनरित्यादि । तत्रेति प्रत्यक्षे । तन्निर्णय इति प्रामाण्यनिर्णयः॥ नानुमानेति अनुमानं प्रमाणम्, अर्थक्रियासंवादादिति हेतुः । प्रत्यपीपदामेति वयं स्तुती कृतवन्तः काव्यार्द्धमेतत् । प्रत्यक्षेपीति प्रतिक्षिप्ता । परोक्षेति परोक्षरूपस्य ज्ञानस्य । येनेति चार्वाकेण.। तस्येति लोकायतस्य ॥९॥ तत्र स्वार्थ व्यवस्थापयन्ति तत्र हेतुग्रहणसंवन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् ॥१०॥ ६१ हिनोत्यन्त वितणिजर्थत्वाद् गमयति परोक्षमर्थमिति हेतुः, अनन्तरमेव निर्देक्ष्यमाणलक्षणस्तस्य ग्रहणं च प्रमाणेन निर्णयः, संवन्धस्मरणं च यथैव संबन्धो व्याप्तिनामा प्राक् तर्केणाऽतर्कि, तथैव परामर्शस्ते कारणं यस्य तत्तथा । साध्यस्याख्यास्यमानस्य विशिष्टं संशयादिशून्यत्वेन ज्ञानं स्वार्थमनुमानं मन्तव्यम् ॥१०॥ સ્વાર્થોનુમાનનું નિરૂપણ– હેતુનું જ્ઞાન અને અવિનાભાવ સંબંધનું સ્મરણ એ કારણેથી ઉત્પન્ન थनार ने साध्यनुज्ञान, त स्वार्थानुमान छ. १०. ११ हिनोति-मामा २० प्रत्यय' 'णिज्' ने। मथ मन्तगत समજવાને છે તેથી જણાવે છે એવો અર્થ થાય છે. એટલે કે પરોક્ષ પદાથને જે જણાવે તે હેતુ છે. તેનું લક્ષણ હવે પછી તરત જ કરવામાં આવશે. એ હેતનું ગ્રહણ એટલે પ્રમાણથી નિર્ણય અને સંબંધનું સ્મરણ-જે પ્રકારે વ્યામિનામનો સંબંધ પહેલાં તક પ્રમાણથી જાર્યો હતો તે જ પ્રકારે તેને પરામર્શ અર્થાત હેતુનું ગ્રહણ અને સંબંધનું સ્મરણ તે બે જેનાં કારણે છે તેવું. સાધ્ય, જેનું લક્ષણ આગળ કરવામાં આવશે, તેનું વિશિષ્ટ એટલે સંશયાદિરહિત જ્ઞાન-તે स्वार्थानुमान छे. १०. (प.) तत्रेति तत्र तयोर्द्वयोर्मध्ये । अतर्कीति कथितः ॥१०॥ हेतुस्वरूपं निरूपयन्ति--- निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः ॥११॥ ६१ अन्यथा साध्यं विना, अनुपपत्तिरेव, न मनागप्युपपत्तिः । प्रयत्नानन्तरीयकत्वे साध्ये विपक्षकदेशवृत्तेरनित्यत्वस्यापि गमकत्वापत्तेः । ततो निश्चिता निर्णीताऽन्यथानुयपत्तिरेवैका लक्षणं यस्य स तादृशो हेतुज्ञेयः । अन्यथाऽनुपपत्तिश्चात्र हेतुप्रक्रमात साध्यधर्मेणैव साधू ग्राह्या । तेन तदितरार्थाऽन्यथाऽनुपपन्नैः प्रत्यक्षादिज्ञान तिव्याप्तिः ॥११॥ १. अत्र मूले पदाम च - इति पाठः ।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy