SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ६.७० दृष्टान्ताभासः। २९५ रेकोऽव्यतिरेकोऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्च ॥ ७० ॥ . अथैतान् क्रमेणोदाहरन्तितेषु भ्रान्तमनुमानं प्रमाणत्वात् यत् पुनर्भ्रान्तं न भवति न तत् प्रमाणं यथा स्वप्नज्ञानमिति असिद्धसाध्यव्यतिरेकः, स्वप्नज्ञानात् भ्रान्तत्वस्यानिवृत्तः ॥१॥७१॥ વિધર્યદૃષ્ટાન્નાભાસનું કથન– વૈધચ્ચેથી પણ દૃષ્ટાંતાભાસ નવ પ્રકારે છે, ૬૯ વૈષમ્ય દૃષ્ટાન્તાભાસના પ્રકારો १. २५सिद्धसाध्यव्यति२४, २. मसिद्ध साधनव्यति२४, ३. सिद्धोमयव्यतिरे, ४. सहसायव्यति२४, ५. सहसाधनव्यति२, ६ सहियोमय. व्यतिरे४, ७. अव्यति२४, ८. सहशितव्यतिरे मने ६.विपरीतव्यति३४. ७०. વૈધમ્મ દષ્ટાન્તાભાસનાં અનુક્રમે ઉદાહરણ– અનુમાન ભ્રાન્ત છે, કારણ કે તે પ્રમાણ છે. વળી, જે ભ્રાન્ત ન હોય તે પ્રમાણું ન હોય. જેમ કે સ્વપ્ન જ્ઞાન. અહીં દૃષ્ટાન્ત અસિદ્ધસાધ્યવ્યતિરેકદૃષ્ટાતાભાસ છે, કારણ કે સ્વપ્નજ્ઞાનમાં ભ્રાંતિરૂપ સાધ્યનો અભાવ નથી, ૭૧. निर्विकल्पकं प्रत्यक्ष प्रमाणत्वाद् यत् तु सविकल्पकं न तत् प्रमाणं यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गिकात् प्रमाणत्वस्यानिवृत्तेः ॥२॥७२॥ नित्यानित्यः शब्दः सत्त्वात् यस्तु न नित्यानित्यः स न संस्तद्यथा स्तम्भ इत्यसिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य . सत्त्वस्य चाव्यात्तेः ॥३॥७३॥ व्यक्तमेतत् सूत्रत्रयमपि ॥३॥७३॥ असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वाद् यः सर्वज्ञ आप्तो वा स क्षणिकैकान्तवादी यथा मुगत इति सन्दिग्धसाध्यव्यतिरेका सुगतेऽसर्वज्ञतानाप्तत्वयोः साध्यधर्मयोावृत्तेः सन्देहात् ॥४॥७४॥ ६१ अयं च परमार्थतोऽसिद्धसाध्यव्यतिरेक एव क्षणिकैकान्तस्य प्रमाणवाधितत्वेन तदभिधातुरसर्वज्ञतानाप्तत्वप्राप्तेः केवलं तत्प्रतिक्षेपकप्रमाणमाहात्म्यपरामर्शनशून्यानां प्रमातृणां सन्दिग्धसाध्यव्यतिरेकत्वेनाभास इति तथैव कथितः ॥४॥७४॥ પ્રત્યક્ષ નિર્વિકલ્પક (અનિશ્ચયાત્મક) છે, પ્રમાણ હોવાથી. સવિકલ્પ (નિશ્ચયાત્મક) હોય તે પ્રમાણ ન હય, જેમકે અનુમાન. આમાં દૃષ્ટાંત સિદ્ધ સાધન વ્યતિરેકદૃષ્ટાંતાભાસ છે. કારણ કે અનુમાનમાં સાધ્ય પ્રમાણનો અભાવ नथी. ७२.
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy