________________
६. ५१
हेत्वाभासः ।
અન્યતરાસિદ્ધ હેત્વાભાસનું ઉદાહરણ
अन्यतरासिद्ध भडे-वृक्षा येतन छे, र है, विज्ञान-ईन्द्रिय ने आयुष्यना निशेध (समाप्ति) ३५ भरथी रहित छे. ५१.
૭૧ વૃક્ષામાં અચેતનતા સિદ્ધ કરવાને વિજ્ઞાન, ઈન્દ્રિય અને આયુના વિરાધ’રૂપ હેતુના મૌદ્ધોએ પ્રયાગ કરેલ છે. પરંતુ વૃક્ષામાં ચૈતન્ય માનનાર જેનેને આ હેતુ અસિદ્ધ છે, કારણ કે-જૈનેાના આગમેામાં વૃક્ષામાં પણ વિજ્ઞાન ઈન્દ્રિય અને આયુષ્ય એ પ્રમાણથી સિદ્ધ કરેલ છે, તેથી આ ઉદાહરણ પ્રતિ વાદી જેનાની અપેક્ષાએ અન્યત્તરાસિદ્ધ હેત્વાભાસનુ છે એમ સમજવુ.
३५१
'सुषाहि मयेतन छे, अरण है, ते उत्पत्तिभान छे' मा अनुमानभां मुडेવાયેલ ઉત્પત્તિમાન હેતુ વાદી સાંખ્યની અપેક્ષાએ અસિદ્ધ છે. કારણ કે, તેએ સત્ર માત્ર આવિર્ભાવ જ માને છે, માટે વાદી સાંખ્યની અપેક્ષાએ આ ઉદાહરણુ અન્યતરાસિદ્ધ હેત્વાભાસનુ જાણુવું.
(टि०) अन्यतरेत्यादिः ॥ स चेति हेतुः । तदागमेष्विति जैन सिद्धान्तेषु । नन्वपक्षधर्मो हेतुरसिद्धः स्यात् । तदत्र विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वं तरुधर्म्मः । तत्कथमसिद्धतादोषः स्यात् ? उच्यते, जैनस्य विज्ञानेद्रियायुर्निरोधलक्षणमरणत्वं प्रमाणप्रतिष्ठसिद्धमित्यपक्षधर्म्मतास्येति । केवलं जैनस्य तरोर्विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वं तावदसिद्धं यावत्परपक्षव्युदासद्वारेण प्रमाणतो न व्यवस्थाप्यते । अत एवान्यतरासिद्धो वस्तुवृत्त्या हेतुरेव । केवलं पक्षधर्मतया परेणाप्रतिपन्नत्वात् असिद्धबुद्धिं जनयति । प्रतिपादिते च प्रमाणतः पक्षधर्मत्वे ततः साध्यसिद्धेर्भावाद्धेतुरेवेति । अत एव न्यायशास्त्र उक्तं यथा - "यदा वादी सम्यग् हेतुं प्रतिपद्यमानोऽपि पक्षधर्मत्वादितत्समर्थ नन्याय विस्मरणादिनिमित्तेन प्रतिवादिनं प्राचिकान् वा बोधयितु न शक्नोति तदान्यतरासिद्धत्वमिति” (पृ० १०७ ) इति " नन्वन्यतरासिद्धो हेत्वाभास एव नास्ति ' इत्यादि [ १० १०७ ] पूर्वपक्षनिरासे वृत्तिकार एव स्वयं विधास्यति । पूर्वपक्ष एते भेदा भवद्भिः कथं नाभिहिता इति यावद् ज्ञेयाः ॥
९२ नन्विव्थम सिद्धप्रकारप्रकाशनं परैश्चक्रे - स्वरूपेणासिद्ध:, स्वरूपं वाऽसिद्धं यस्य सोऽयं स्वरूपासिद्धः, यथा अनित्यः शब्दः, चाक्षुषत्वादिति । ननु चाक्षपत्वं रूपादावस्ति, तेनास्य व्यधिकरणासिद्धत्वं युक्तम् न, रूपाद्यधिकरणत्वेनाप्रतिपादित - त्वात् । शब्दधर्मिणि चोपदिष्टं चाक्षुषत्वं न स्वरूपतोऽस्तीति स्वरूपासिद्धम् ॥१॥ ९३ विरुद्धमधिकरणं यस्य स चासावसिद्धचेति व्यधिकरणासिद्धो यथा, अर्नित्यः शब्दः, पटस्य कृतकत्वादिति । ननु शब्देऽपि कृतकत्वमस्ति सत्यं, न तु तथा प्रतिपादितम् । नचान्यत्र प्रतिपादितमन्यत्र सिद्धं भवति । मीमांसकस्य वा कुर्वतो व्यधिकरेणासिद्धम् ||२||
.
"
ઠુર અસિદ્ધ હત્વાભાસના ઉપરાક્ત બે ભેદ સિવાયના અન્ય દર્શનકારાએ મતાવેલ ભેદો નીચે પ્રમાણે—(૧) સ્વરૂપાસિદ્ધ-સ્વરૂપથી અસિદ્ધસ્વરૂપાસિદ્ધ,
१ तदागमे इति मूळे पाठः ।