________________
४.४४] सप्तमझीस्वरूपम् ।
१६७ ६१ भूमा 'तस्याः' शहने! अथ शिष्यन अज्ञासानी सेम थाय छ मन 'तत्संदेहसमुत्पादात्'- म शिष्यमा सडनी सत्पत्ति थवाथी गेम छे. ४१.
सन्देहस्यापि सप्तधात्वे कारणमाहुः-- तस्यापि सप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यै
वोपपत्तेः ॥४२॥ . ६१ तस्य प्रतिपाद्यगतसन्देहस्य । स्वगोचरवस्तुधर्माणां सन्देह विषयीकृतानामस्तित्वादिवस्तुपर्यायाणाम् ॥४२॥
સાત પ્રકારના સંદેહ થવાનું કારણ– * સંદેહના વિષયભૂત વસ્તુના ધર્મો સાત પ્રકારના જ હોવાથી સ દેહ સાત of थाय छे.:४२.
६१ भूभा 'तस्य' भेटले शिष्यना सहना, मने 'स्वगोचरवस्तुधर्माणां' એટલે “સંદેહના વિષયભૂત અસ્તિત્વાદિ વસ્તુના પ્રર્યાયાની–એ અર્થ છે. ૪૨.
इयं सप्तभङ्गी किं सकलादेशस्वरूपा, विकलादेशस्वरूपा वेत्यारेका पराकुर्वन्तिइयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च ॥४३॥
१ एकैको भङ्गोऽस्याः संबन्धी सकलादेशस्वभावः, विकलादेशस्वभावश्वेत्यर्थः ॥४३॥
આ સપ્તભંગી સલાદેશ સ્વરૂપ છે કે વિકલાદેશ સ્વરૂપ ? એ શંકાનું निरा४२६४--
આ સપ્તભંગી પ્રત્યેક ભંગમાં બે પ્રકારે છે, ૧-સકલાદેશ સ્વભાવવાળી सन २-विसाशस्वभावाणी. ४3.
છુ આ સપ્તભંગી સંબંધી પ્રત્યેક ભંગ સકલાદેશ સ્વભાવ અને વિકલા દેશस्वभाववाणे छे. ४३
अथ सकलादेशं लक्षयन्तिप्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदो
पचाराद्वा योगपद्येन प्रतिपादकं वचः सकलादेशः ॥४४॥ ६१ कालादिभिरष्टाभिः कृत्वा यदभेदवृत्तेधर्मधर्मिणोरपृथग्भावस्य प्राधान्यं तस्मात् , कालादिभिर्भिन्नात्मनामपि धर्मधर्मिणामभेदाध्यारोपाद्वा समकालमभिधायकं वाक्यं सकलादेशः प्रमाणवाक्यमित्यर्थः । .
६२ अयमर्थः-योगपधेनाशेषधर्मात्मकं वस्तु कालादिभिरभेदवृत्त्या, अभेदोपचारेण वा प्रतिपादयति सकलादेशः, तस्य प्रमाणाधीनत्वात् । विकलादेशस्तु क्रमेण भेदोपचाराद्, भेदप्राधान्यादा तदभिधत्ते, तस्य नयायत्तत्वात् ।