________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पेन्द्र श्रेणिनताय दोषहुतभुङ्नीराय नीरागताधीरामद्विभवाय जन्मजलधेस्तीराय धीरात्मने । गम्भीरागमभाषिणे मुनिमनोमाकन्दकीरायसन् मोसीराय शिवाध्वनिस्थितिकृते वीराय नित्यं नमः॥१॥
(न्या. न्या, महामहोपाध्याय श्रीमद् यशोविजयजी.)
શ્રી મહાવીર સ્વામીના પાંચ કલ્યાણક.
१ च्यवन ४क्ष्या-सा सुह. ૨ જન્મ કલ્યાણક-ચત્ર સુદ ૧૩, ૩ દિક્ષા કલ્યાણક- માગસર વદી ૧૦,
(गुती ॥२४ प १०) ૪ કેવળજ્ઞાન કયાણક–વૈશાખ સુદ ૧૦. ૫ નિર્વાણ કલ્યાણક-કારતક વદ ૦))
(शुशती मासे 480))).
यस्यज्ञानमनंतवस्तुविषयं, यः पूज्यते दैवत नित्यं यस्यवो न दुनैयकृतः कोलाहलैलृप्यते रोगद्वेषमुख द्विषां च परिषत, क्षिप्ताक्षणायेम सा स भोषीरविभुर्विधूतकलुषां, बुद्धिं विधत्तां मम ॥१॥
( श्रीमद् महिषेणारी.)
For Private and Personal Use Only