________________
जैनी वाणी स्तुति
जीयात् जीयात् सदा जीयात् जैनी वाणी जगत्त्रये । ससारताप दग्धानां जीवानां सौख्यदायिनी ||१|
महाघीरा च गम्भीरा त्रिलोकी द्रव्यसाधिका ।
बाणी तीथकृतां मान्या देवदानवमानवैः ॥२॥
वक्त्रप्रसूता या कर्मोंवदाहने क्षमा । मोह क्रोध शमे मुख्या मोक्षमार्ग विधायिका ||३||
मन्मतिज्ञानलाभायें भाषानुवाद गुम्फिता |
व्याख्याप्रज्ञप्तिः पूज्या सा पूर्णानन्द ददातु मे ॥४॥
जैनीवाणी प्रथयतु सुख माहशेभ्यो जनेभ्यः,
पूर्णानन्दा जिनवरमुखे शोभमाना सदैव ।
पापासक्तविनय रहितैः क्रोधमायासुवद्वैः, सेव्या पूज्या नहि भवति या दुर्जनैः सा सतीव ||५||