SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 18 समेतशिमर । ૨. મૂળનાયકની બાજુના શ્રીસહસ્ત્રફણા પાર્શ્વનાથને લેખ – " (१) ॥ संवत् १८२२ वर्षे वैशाख सुदि १३ गुरो श्रीमगसूदाबादवास्तव्य सा। -सू- गोत्रीय ओसवंसज्ञाती(२)य वृद्धशापीय सा। लालचंदसुतसुगालचंदेन श्रीमहजणा उपदेशात् आत्मश्रेयाथं च श्रीसम्मेतशैले (३) पार्श्वजिनविहारश्रीसहसफणापार्श्वजिनर्विवं कारापितं प्रतिष्टितं च सुविहिताग्रणीभिः सकलसूरिवरैः । मंगलं ॥" ૩. દેરાસરમાંની પ્રાચીન ધાતુની વીશીની પાછળને લેખ– “ (१) ९ सं०] ११८७ वैशाख शु[०] ३ गुरौ नंदाणिग्रामे माल श्राविकया आत्मीयपुत्र लणदेवश्रेयोथै चतुर्विंशतिपट्टकः कारितः ॥ (२) श्रीमोढगच्छे श्रीवय्यभष्टिसंताने श्रीजिनभद्राचार्यः प्रतिष्ठितः ॥" . ૪. સમેતશિખર પર્વત પરની જુદી જુદી દેરીઓમાં આવેલ ચરણપાદુકાઓ પર લેખે તે પૈકી બીજા તીર્થકર શ્રી અજિતનાથ ભગવાનની ચરણપાદુકા પર લેખ- - " (१) ॥ संवत् १८२५ वर्षे माघ सुदि ३ गुरौ. विरा(२)नीगोत्रीय सा खुसालचंदेन श्रीअजित(३)नाथपादुका कारापिता श्रीमत्तपागच्छे ।।" ५. द्विारा अमः " (१) ॥ संवत् १९३१ । माघे । शु। १० । चंद्रे । श्रीअजितनाथ(२)जिनेंद्रस्य (३) चरणपादुका जीर्णोद्धाररूपा श्रीसंघेन कारापिता । मलधारपूर्णिमा श्रीमद्विजयगच्छी भट्टा(४)रक । श्रोजिनशांतिसागरसूरिभिः प्रतिष्ठितं च ॥" ૬. ત્રીજા તીર્થકર શ્રીસંભવનાથ ભગવાનની ચરણપાદુકા પરને લેખ ___ (१) ॥ संवत् १८२५ वर्षे माघ सुदि ३ गुरौ (२) विरानीगोत्रीय सा० खुसालचंदेन (३) श्रीसंभवपादुका कारापिता श्रीमत्तपागच्छे ॥" . ७. द्विारन वेम: " (१) ॥ संवत् १९३१ । माघे ॥ शु० १० । चंद्रे श्रीसंभवजिनेंद्रस्य । (२) चरणपादुका श्रीसंघेन कारापिता । मलधारपूर्णिमा (३) विजयगच्छे । श्री भट्टारकोत्तमश्रीपूज्यश्रीजिनशांतिसागरसूरिभिः प्रतिष्ठितं ॥ . ८. द्वारा बेभ:-. . ___" (१) ॥ सं ॥ १९३३ का जेष्ट(ज्येष्ट)शुक्लद्वादश्यां शनिवास रे श्रीअभिनन्द(२)नजिनेंद्रस्य चरणपादुका जीर्णोद्धाररूपा श्रीसंघेन कारि(३)ता मलघारपूनमीया विजयगच्छे श्रीजिनचंद्रसाग(१)रसूरिपट्टोदयप्रभाकरभट्टारकश्रीजिनशांतिसाग(५)रसूरिभिः प्रतिष्ठितां । स्थापितां च शुभं श्रेयसे भवतु ।" ૯ પાંચમા તીર્થકર શ્રી સુમતિનાથ ભગવાનની ચરણપાદુકા પરનો લેખ " (१) ॥ सं० । १८२५ वर्षे माध सुदि ३ गुरौ बिरानीगोत्रीय सा[0] खुसाल(२)चंद्रेण श्रीसुमतिनाथपादुका कारापिता प्र.। सर्वसूरिभिः । श्री(३)तपागच्छे ॥" १०. द्विारा म: " (१) ।। सं। १९३१ । माघे शु। १० श्रीसुमतिनाथजिनेंद्रस्य चरण(२)पादुका । जीर्णोद्धाररूपा । गुर्जरदेसे श्रीसंघेन स्थापना (३)। कारापिता । विजयगच्छे । भ । श्रीजिनशांतिसागरसूरिभिः । प्रतिष्ठितं ॥ ... . આ સિવાયના લેખે સ્થાનભાવે અહીં આપ્યા નથી.
SR No.011536
Book TitleJain Tirth Sarva Sangraha Part 02
Original Sutra AuthorN/A
AuthorAnandji Kalyanji Pedhi
PublisherAnandji Kalyanji Pedhi
Publication Year1953
Total Pages513
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy