________________
૩૮૨
(१४) रुचिरचमरमाला श्वेतरम्यातपत्र -
त्रितयमनुपमोऽय दुन्दुभीना निनादः । विविधकुसुमवृष्टिश्चैत्यवृक्षः सुगन्धो
मणिनिकरविनियंत्कान्तिसिंहासन च ॥१४॥
प्रसृतवहुलतेजःपिण्डभामण्डलश्रीः
__ श्रवणपरमसौख्यादायिदिव्यध्वनिश्च । इति जिनवर | वीक्ष्य प्रातिहार्यश्रिय ते न भवति भुवनालङ्कार ! कस्य प्रमोदः ॥१५॥
युग्मम् ।
(१५) रत्नानि रोहणगिरेः कनकानि मेरो -
रूप्यानि च प्रवररूप्यगिरेगेंहीत्वा । सालत्रय प्रवरत्नमय तु यस्यां
देबस्तवेश ! रचित निचितं महोभिः ॥१०॥
यस्यां नवोपरि परिस्फुटचन्द्रकान्त -
चन्द्रेशचन्द्र करशुभ्रमदभ्रमूत्ति । छत्रत्रय प्रवरमौक्तिकरत्नराजि -
विभ्राजि राजति तवोज्ज्वलकीर्तितुल्यम् ॥१०॥ तापप्रचारशमनः सुमनोनिषेव्यः
पादपवित्रितधरो नृसुरप्रमोदी । स्कन्धश्रिया प्रवरयाऽतिविराजमान -
श्चैन्यनुमस्त्वमिव देव ! विभाति यस्याम् ॥११॥
1 मन्त्राधिराजचिन्तामणिः जैनस्तोत्रसदोहः -तस्य द्वितीयो विभागः तत्र श्रीभुवनमुन्दरसूरिप्रणीत श्रीकुल्पाकतीर्थालङ्कारश्रीऋषभजिन
स्तवनम् - पृष्ठ – १६०