SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ( 729 ) Ent. ---इति श्री जिनदत्तसूरिशिष्यमहाकविपंडितश्रीमदमरचन्द्रविरचितायां काव्यकल्पलतायां कविशिक्षावृत्तौ अर्थसिद्धिप्रताने............समाप्तः । ग्रंथ ग्र. १४५ संपूर्णश्चायमर्थसिद्धि प्रतान........श्व.... । ग्रंथाग्र ११२२ ॥ श्रीमद्वायंटच्छवारिधिविधिपादारविंदद्वयं ॥ यन श्री जिनदत्तसूरि सुगुरोः शृंगायितं साश्रुतं ॥ ........ मौलि रत्नममरा श्रीवीर तीर्थंकरः ॥ ........ कल्पलतिकावृत्तिं सतां संमतं ॥ । लिखितं परमगुरुश्रीमुनिसुन्दरसूरिराजाधिराजपहालंकारपरमगुरु प्रभु श्री रत्नशेखरसूरिपादपट्टपूर्वाचलप्रकाशकरसहस्त्रकरसंप्रतिविजयमान वायटगछाधिराजपरमगुरुप्रभु श्रीलक्ष्मीसागरसूरिराजशिप्येण । सं. १५३१. जिन-संहिता. By जिनसेन भट्टारक. Beg.--श्रीगणेशायनम:। ऊं नम: सिद्धेभ्यः । ऊं नमोऽहद्भय । श्रीमंतं त्रिजगल्लोकोद्धारकं वृषभेशिनं । नमामि सप्त-भंगीशं देवेन्द्रार्चितपंकजम् ॥ १॥ आनन्द-कन्द-जननी जनता-जाड्य-नाशिनीम् । नमामि भारती नित्यं वरदां बुद्धि-दायिनीम् ॥ २ ॥ विनमरय गणाधीशान्गौतमादींश्च सद्गुरून् । नृपप्रजोपकाराय संहितेयं विरच्यते ॥ ३ ॥ ___ अथ चातुर्वर्णानां सांसारिक--जन्म- जरादि--दुःख--भीरूणामात्यंतिकनिराबाध-मुखावाप्ति-लालसानां सद्धर्माश्रयणं वरमिति सिद्धान्तः ॥ १ ॥ नहि धर्मात्परःकोऽपिसंसाराद्रक्षकोऽस्ति । तत्स्वरूपं च श्रीमदादि पुराणे दृष्टव्यं ॥ पशोरिव नरस्यायुस्लिवर्गसाधनादृते । तत्रापि प्रथमोधर्मः साधनीयो मनीषिणा ॥ २ ॥ तत्पूर्वकत्वादादः कृत्यमानं सधर्मकं ।। कुर्याभूपो यथानीति प्रजाभूपानुवर्तिनी ॥ ३ ॥ इति श्री भगवजिनसेनाचार्यप्रणीतजिनसंहितायां ऋणादानदत्तिव्यवहारस्वरूपविवरणोनाम प्रथमोऽधिकारः ।
SR No.011136
Book TitleCatalogue of Sanskrit and Prakrit Manuscript in the Central Provinces and Berar
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages491
LanguageEnglish
ClassificationCatalogue
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy