SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १. योगदृष्टिसमुच्चय-लोकसूची - ६० प्रतिपत्तिस्ततस्तस्य १०४ ६८ यथाभव्यं च सर्वेषा १३७ २९. प्रतिपातयुताश्चाद्या १९ ३९ यथाशक्त्युपचारश्च ४३ ३७ प्रथमं यद् गुणस्थानं ४० .६१ यथैवैकस्य नृपते १०७ ६९ यद्वा तत्तन्नयापेक्षा १३८ २९ प्रयाणभङ्गाभावेन २० २६ यमादियोगयुक्तानां १६ • ९४ प्रवृत्तचक्रास्तु पुनः २१२ ..८०. प्रशान्तवाहितासंज्ञं १७६ . ६८ यस्य येन प्रकारेण १३५ ६६ प्राकृतेप्विह भावेयु १२७ १५ ये योगिनां कुले जाताः २१० ४२ प्राणायामवती दीपा ५७ ३५ योगक्रियाफलाख्यं यं ३४ .४३ प्राणेभ्योऽपि गुरुर्धर्मः ५८ .. ९० योगिज्ञानं तु मानं चेत् २०३ ९८ योग्येभ्यस्तु प्रयत्नेन २२८ - ९६ फलावञ्चकयोगस्तु २२१ ... ५४ वडिशामिषवत् तुच्छे ८४ ८२ रत्नादिशिक्षादग्भ्योऽन्या १८० ६४ रत्नोपलम्भतज्ज्ञान १२२ -- ७४ वालधुलीगृहक्रीडा १५५ ६३ रागादिभिरयं चेह ११९ .. ५६ वीजं चास्य परं सिद्ध ८९ ३९ लाभान्तरफलश्चास्य ४४ : ३३ वीजश्रुतौ च संवेगात् २९ । ३३ लेखाना पूजना दानं २८ - ६५ वुद्धिपूर्वाणि कर्माणि १२४ . . ६३ वापीकूपतडागानि ११७ '. ६४ वुद्धिर्ज्ञानमसंमोह १२० ९५ विपक्षचिन्तारहितं २१७ ....५६ वोधरोगः शमापायः ८७ ., . ६० विशेषस्तु पुनस्तस्य १०५ ४१ वोधाम्भःस्रोतसवैषा ५३ . ५० वेद्यं संवेद्यते यस्मिन् ७३ . ३९ भयं नातीव भवज ४५ ४९ वेद्यसंवेद्यपदतः ७१ . ८६ भव एव महाव्याधि १८८ . ९१ व्याधितस्तदभावो वा २०४ -- ३८ भवत्यस्यां तथाऽच्छिन्ना ४२. ८५ व्याधिमुक्तः पुमान् लोके १८७ : ८९ भवभावानिवृत्ताच १९८ ... । ... ४७ भवाम्भोधिसमुत्तारात् ६६ . १८ शास्त्रयोगस्त्विह ज्ञेयो ४ ३३. भवोद्वेगश्च सहजो २७ १८ शास्त्रसंदर्शितोपाय ५ - ७८ भोगतत्त्वस्य तु पुनः १६७ . ४२ शुभयोगसमारम्भे ५५ ९७ श्रवणे प्रार्थनीयाः स्युः २२५ ७६ भोगात् तदिच्छाविरतिः १६१ '७७ भोगान् स्वरूपतः पश्यन् १६६ । ७७ श्रुतधर्मे मनो नित्यं १६४ ७५ मायामरीचिगन्धर्व १५६ ४२ श्रुताभावेऽपि भावेऽस्याः ५४ ७७ मायाम्भस्तत्त्वतः पश्यन् १६५ . ६६ संसारातीततत्त्वं तु १२९ -: .२४ मित्रा तारा वला दीपा १३ ६२ संसारिणां हि देवानां ११३ ३. मित्रायां दर्शनं मन्द २१ । ६२ संसारिषु हि देवेषु १११ ७८ मीमांसाभावतो नित्यं १६९ ९१ संसारी तदभावो वा २०५ ..८६ मुख्याऽयमात्मनोऽनादि १८९ ८७ स एव न भवत्येतत् १९४ ७० यत्नेनानुमितोऽप्यर्थः १४५ ।। ८८ स क्षणस्थितिधर्मा चेद् १९६ ५३. यथा कण्ड्यनेष्वेषां ८१ २७ सच्छ्रद्धासंगतो. बोधो १७ ३६ यथाप्रवृत्तिकरणे ३८ । ७८ स तत्रैव भवोद्विग्नो १६८
SR No.011128
Book TitleYogadrstisamuccaya and Yogavinshika
Original Sutra AuthorN/A
AuthorK K Dixit
PublisherL D Indology Ahmedabad
Publication Year
Total Pages139
LanguageEnglish
ClassificationBook_English
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy