SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 50 गणितसारसङ्ग्रहः. किञ्जल्क पञ्जरकञ्जव मधुकरास्त्रयस्त्रिंशत् । दृष्टा भ्रमरकुलस्य प्रमाणमाचक्ष्व गणक त्वम् ॥ २७ ॥ गोयूथस्य क्षितिभूति दलं तद्दलं शैलमूले पद तस्यांशा विपुलविपिने पूर्व पूर्वार्धमानाः । सन्तिष्ठन्ते नगरनिकटं धेनवो दृश्यमाना द्वात्रिंशत् त्वं वद मम सखे गोकुलस्य प्रमाणन् || २८ ॥ इति भागजात्युद्देशकः ॥ शेषजाता वुद्देशकः । बड़भागमा म्रराशं राजा शेषस्य पञ्चमं राज्ञी | तुर्यत्र्यंशदलानि त्रयोऽग्रहीषुः कुमारवराः ॥ २९ ॥ शेषाणि त्रीणि चूतानि कनिष्ठां दारको ग्रहीत् । तस्य प्रमाणमाचक्ष्व प्रकीर्णकविशारद ॥ ३० ॥ चरति गिरौ सप्तांशः करिणां षष्ठादिमार्धपाश्चात्याः । प्रतिशेषांशा विपिने षदृष्टास्सरसि काने ते स्युः ॥ ३१ ॥ कोष्ठस्य लेभे नवमांशमेकः परेऽष्टभागादिदलान्तिमांशान । शेषस्य शेषस्य पुनः पुराणा दृष्टा मया द्वादश तत्प्रमा का ॥ ३२ ॥ इति शेषजात्युद्देशकः ॥ अथ मूलजातो सूत्रम— मूलार्था छिन्द्यादंशांनैकेन युक्तमूलकृतेः । दृश्यस्य पदं सपदं वर्गितामह मूलजातौ स्वम् ॥ ३३ ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy