SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 38 गणितसारसङ्घः एकांशकयोरनेकांशयोश्च एकांशेऽनेकांशेऽपि फले छेदोत्पत्तौ प्रथम सूत्रम् — 'इष्टगुणांशोऽन्यांशप्रयुतः शुद्धं हृतः फलांशेन । इष्टतयुतिहरनो हरः परस्य तु तदिष्टहतिः ॥ ८७ ॥ अत्रोद्देशः । रूपांशको राश्योः कौ स्यातां हारकौ युतिः पादः । शो वा द्विहतस्तप्तकनवकांशयोश्च वद ॥ ८८ ॥ द्वितीयसूत्रम् - फलहारताडितांशः परांशसहितः फलांशकेन हृतः । स्यादेकस्यच्छेदः फलहर गुणितोऽयमन्यस्य ॥ ८९ ॥ अत्रोद्देशकः । राशिद्वयस्य को हाराकांशस्यास्य संयुतिः । द्विसप्तांशो भवेद्ब्रूहि षडष्टांशस्य च प्रिय ॥ ९० ॥ अर्धश्यंशदशांशकपचदशांशकयुतिर्भवेपम् । T त्यक्ते पश्चदशांश रूपांशावत्र कौ योज्यौ ॥ ९१ ॥ दलपादपश्वमांशक विशानां भवति संयुती रूपम् । सप्तैकादशकांशी कौ योज्याविह विना विंशम् ॥ ९२ ॥ युग्मान्याश्रित्यच्छेदोत्पत्तौ सूत्रम् -- युग्मप्रमितान् भागानेकैकांशान् प्रकल्प्य फलराशेः । तेभ्यः फलात्मकेभ्यो द्विराशिविधिना हरास्साध्याः ॥ ९३ ॥ 1P and B add as another reading. शुद्धं फलांशभक्तः स्वान्यशयुतो निजेष्टगुणितांशः ।
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy