SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ कलासवर्णव्यवहारः. अत्रोद्देशकः । पञ्चकसप्तनवानां दलितानां कथय गणक वर्ग त्वम्। षोडशविंशतिशतकद्विशतानां च त्रिभक्तानाम् ॥ १४ ॥ त्रिकादिरूपद्वयवृद्धोऽशा द्विकादिरूपोत्तरका हराश्च । पदं मतं द्वादश वर्गमेषां वदाश मे त्वं गणकाग्रगण्य ॥ १५ ॥ पादनवांशकपोडशभागानां पञ्चविंशतितमस्य । षत्रिंशदागस्य च कृतिमूलं गणक भण शीघ्रम् ।। १६ ॥ भिन्ने वर्ग राशयो वर्गिना ये. तेषां मूलं सप्तशत्याश्च किं स्यात् । त्र्यष्टोनायाः पञ्चवर्णोद्धताया बेहि वं मे वर्गमूलं प्रवीण ॥ १७ ॥ अर्धत्रिभागपादाः पञ्चांशकषष्ठसप्तमाष्टांशाः । दृष्टा नवमश्चैषां पृथक पृथगहि गणक घनम् ॥ १८ ॥ त्रितयादिचतश्चयको शगणो हिमुखद्विचयोऽत्र हरप्रचयः । .. दशकं पदमाशु तदीयघनं कथय प्रिय सूक्ष्ममते गणिते ॥ १९ ॥ शतकस्य पञ्चविंशस्याष्टविभक्तस्य कथय घनमूलम् । 'नवयुतसप्तशतानां विशानामष्टभक्तानाम् ॥ २० ॥ 14 सप्तशतस्यापि सर्व व्येकानशिकाष्टकाप्तस्य ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy