SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ 156 गणितसारसग्रहः. शङ्कच्छायापुरुषच्छायामिश्रविभक्तसूत्रम्-- शङ्कनरच्छाययतिर्विभाजिता शङ्कुसैकमानेन । लब्धं पुरुषच्छाया शङ्कुच्छाया तदूनमिश्रं स्यात् ॥ ३०॥ ___ अत्रोद्देशकः। शङ्कोरुत्सेधो दश नृच्छायाशङ्कभामिश्रम् । पश्चोत्तरपञ्चाशनृच्छाया भवति कियती च ॥ ३१ ॥ स्तम्भस्य अवनतिसङ्ख्यानयनसूत्रम्- --- छायावर्गाच्छोध्या नरभाकतिगुणितशङ्ककृतिः । सैकनरच्छायाकृतिगुणिता छायाकृतेः शोध्या ॥ ३२ ॥ तन्मूलं छाया शोध्यं नरभानवर्गरूपेण'। भागं हृत्वा लब्धं स्तम्भस्यावनतिरेव स्यात् ॥ ३३ ॥ अत्रोद्देशकः । द्विगुणा पुरुषच्छाया व्युत्तरदशहस्तशङ्कोर्भा । एकोनत्रिंशत्सा स्तम्भावनतिश्च का तत्र ।। ३४ ॥ कश्चिद्राजकुमारः प्रासादाभ्यन्तरस्थस्सन् । पूर्वाह्ने जिज्ञासुर्दिनगतकालं नरच्छायाम् ॥ ३५ ॥ द्वात्रिंशद्धस्तो जाले प्राभित्तिमध्य आयाता । रविभा पश्चादित्ती व्यकत्रिंशत्करोर्ध्वदेशस्था ॥ ३६ ।। तद्भित्तिद्वयमध्यं चतुरुत्तराविंशतिः करास्तस्मिन् । काले दिनगनकालं नृच्छायां गणक विगणय्य । कथयच्छायागणिते यद्यस्ति परिश्रमसव चेत् ॥ ३७ ॥ समचतुर श्रायां दशहस्लघनायां नाच्छाया। पुरुषोत्सेधद्विगुणा पूर्वाद्दे प्राक्तटच्या ॥ ३ ॥ is the rending given in the 21SS, for AT HTT; but it is metrically innorradt.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy