SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 151 रवातव्यवहारः. हस्ताङ्गुलबर्गेण क्राकचिके पटिकाप्रमाण स्यात् । शाकाहयद्रुमादिद्रुमेषु परिणाहदैर्घ्यहस्तानाम् ॥ १५ ॥ संख्या परस्परम्ना मार्गाणां संख्यया गुणिता । तत्पट्टिकासमाप्ता क्रकचकना कर्मसंख्या स्यात् ॥ ६६ ॥ शाकार्जुनाम्लवेतसतरलासितसर्जडुण्डुकाख्येषु । श्रीपर्णीउलाख्यद्रुमेश्वमीचेकमार्गस्य ।। षण्णवतिरङ्गुलानामायामः कि कुरेव विस्तारः ॥ १७॥ अत्रोद्देशकः । शाकायतरी दीर्घः षोडश हस्ताश्च विस्तारः । सार्धत्रयश्च मार्गाश्चाष्टौ कान्यत्र कर्माणि ॥ ६८ ॥ इति वानव्यवहारे क्रांचकाव्यवहारः समाप्तः ॥ इति सारसङ्गाहे गणितशास्त्रे महावीराचास्य कृती सप्तमः वातव्यवहारः समाप्तः ॥
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy