SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट. दृष्टवदानुभविकः स विशुद्धिक्षयातिशययुक्तः। इति । गुरोरनुश्रूयत इत्युनुश्रवो वेदः । तद्विहितयागादिरानुविकः । स दृष्टोपायवदेवाशुद्धहिंसादिपापेन विनाशिसातिशयफलकत्वेन च युक्त इत्यर्थः । ननु वैधहिंसायाः पापजनकावे बलबदनिष्टाननुबन्धीष्टसाधनत्वरूपस्य विध्यर्थस्यानुपपत्तिरिति चेत्र । वैघहिंसाजन्यानिष्टस्यष्टोत्पत्तिनान्तरीयकत्येनेष्टोत्पत्तिनान्तरीयक दु:खाधिक दुःखाजनकत्वरूपम्य बलवदनिष्टानुबन्धित्वस्य विध्यंशस्याक्षतेः । यत् तु वैधहिंसातिरिक्तहिंसाया एव पापजनकत्वमिति तदसत् सत्वे प्रमाणाभावात् । युधिष्टिरादोनां स्वधर्मेऽपि युद्धादी शातिवधादिप्रत्यवाय. परिहाराय प्रायश्चित्तश्रवणाच । तस्माद्यास्याम्ययं तात ! दृष्टेमं दुःखसन्निधिम् । त्रयीधर्ममधर्मात्यं किम्पाकफलसन्निभम् ॥१॥ इति मार्कण्डेयवचनाश्च । अहिंसन् सर्वभूतान्मन्यत्र तीर्थभ्य इति श्रुतिस्तु वैधातिरिक्तहिंसानिवृत्तेरिटसाध. मत्वमेव वक्ति न तु हिंसाया अनिष्टसाधनत्वाभावमपीत्यादिकं योगवानिके इष्टव्यमिति दिक न कर्मणा न प्रजय धनेन त्यागेनैकेऽमृतत्वमानशुरिति तमेव विदित्वातिमृत्युमेति नान्यः पन्थाः विद्यतेऽयनयेत्यादिश्रुतिविरोधेन तु सोमपानादिभिरमृतत्वं गौ एवमेव मन्तव्यम् । “आभतसंवं स्थानममृतत्वं हिंभाध्यते।" इति विष्णुपुराणात् ॥६॥ लेख नं १०. हम यहां सांख्यकारिका २ के उपर गौड़पादके भाष्यको नकल करते हैं. ननु स्वर्गस्य दुःखाभिनत्वादग्रस्तत्वाच तद्धेनुस्तु ज्योतिष्ठोमादिक एव जिज्ञासा भविष्यति तत्राह दृष्टवादिति । गुरुमुखादनुश्रयते इत्यनुश्रवो वेदः कर्मकाण्डरूपस्तेन प्रोक्तो ज्योतिष्टोमादिरानुश्राविक उपायो इष्टवतू. औषधादिवत् । अत्र हेतुमाह स हाति हि यतः । अविशुद्धिरणगुण्यं न हिंसा इति शास्त्रनिषिद्धाहसा च । अन्ततो वृक्षपवादिच्छेदानामनिस्यानिध्यात् क्षुद्रजन्तुनाशादेव सम्भवात् । अतो दुःखहेतुरेव । क्षये ति तत्कर्मणः फलस्य क्षयित्वेन नात्यन्तदासोच्छेदकत्वम् । क्षयानन्तरं दुःखोलतरित्यर्थः । अतिशयति तत्राप्यधिकसुखिदर्शनात ईर्षामाभ्यां स्वायो दुःखोत्कर्ष एवातिशय इत्यर्थः । ननु विधिसंस्पृष्टस्य निषेधाव षयतया 'विरुदत्वात् अन्यथा विधिनिषेधार्धानप्रवृत्तिनिवृत्तिसमावेषदोषप्रसादाहबनायावधिपदमहामानव "न हिंस्यात् ” इत्यादिनिषेधोऽभीषोमीयं पशुमालभेते इत्यादिविधिविषयां यागीमाहिसा परिहत्य प्रवर्तत इति यागीयातिरिकाहिसैव पापं न यागीयति चेन्न । हिसायां विध्यधीनेष्टसाधनत्वस्य निषधाधानानिष्टसाधन त्वस्य च समावेशसम्भवात् पशुवाप्रयुक्तस्याल्पानिष्टम्य वित्तव्ययायासादिसाध्यदुःखस्येवाभ्युपगमेन ऋतुसा ध्यमहाफलार्थितयाप्रवृतरुपमन्नत्वेन विधिनिषेधाधीनप्रवृत्ति निवृत्तिसमावेशदोषाएषमनवकाशात् । पापमेव हिसिधातुपदवाच्या यागीयापि हिंसेति टितज्योतिग्रमादिक मविशुद्धमेव अत एबोतं.भारते पितापुत्रसंवादे "ताततदहशतेभ्यस्तं जन्मजन्मान्तरेष्वपि । अयोधर्ममधर्मान्यं न सम्यक प्रतिभाति मे" इति । भाधिक मस्मत्कृतयोगसूत्रव्याख्यानेऽनुसंधेयम् । लेख नं. ११ हम यहां भागवत स्कंध १ अध्याय ४ श्लोक ५ की नकल करते हैं। हा नु यान्तमृषिमात्मजमर्धनग्नं देव्यो न्हिया परिक्युन सुतस्य चित्रम् । तद्वीक्ष्य पृच्छति मुनी जगदुत्तवास्ति स्त्रीपुम्मिदा न तु सुतस्य विविक्तरष्टे ॥५॥ अर्थ-अपने लड़के ( शुक) के पीछे जाते हुथे ( जोकि नाम नहीं था ऐसे व्यास ऋषिको देखकर जलमे क्रीडा करती हुई अपसराओंमे लज्जासे अपने पत्र पहन लिये. नाम भी लडकेको देखकर न पहिने यह आश्चर्य देखकर व्यास ऋषिने प्रश्न करनेपर असप्राओंने उत्तर दिया कि हे व्यास तुम्हें यह ली है. यह पुरुष है ऐसा भेद है निर्मकार दृष्टि तुम्हारे पुत्रको यह भेद नहीं है। समाप्त
SR No.011027
Book TitleLecture On Jainism
Original Sutra AuthorN/A
AuthorLala Banarasidas
PublisherAnuvrat Samiti
Publication Year1902
Total Pages391
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy