________________
( 233 ) 50. Vija ptimatratasiddhi, p. 7. 51, Catukšataka, 10-10. .52. TSa, 5. 16; DS. 10. 53.
digambarasta eva prāhūh, cillakşana evātmā sa ca dravyarūpena sarvāvasthāsvabhinnatvāt anugamātmakah, paryayarūpena tu pratyavasthanh bhinnatvāt vyāvrtyātmakaḥ etacca pratyakşatah eva siddhamā. țmano dvairūpyamiti na pramāṇāntaratah prasādh
yam. tathāhi TSP p. 118, Kā. 311. . 54. TS, 313-315.
55. ibid. 325. 56. HBT, p. 98-104. 57. TS. 312. 58. ibid. 316-18. 59.327.
Dravyaparyāyarūpatvāt dvairūpyam vastunah khalu. Tayorekā tmakatve'pi bhedah sağjnādibhedatak. Indriyajñānanirbhāsi vasturüpath hi gocarak.
Sabdānāih naiva, tat kena saħjnabhedād vibhinnatā. 61. Tao danda pannattā, tam jahā-manadande, vayad.
ande, kāyadande., Samavayānga, 3.1. seyyathidam-kāyadaņdam, vacidaņdam, manodandar ti. imesam kho, āvuso Gotamo, tiņpam daņdā. nadevam pațivibbattānamh evam pațivisitthānam kāyadanda Nigantho Nataputto mahāsavajjataran paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacidandam, do tathā
manodaņdam 'ti., M., i. 372. FF. . 63. Bhāvā rabino sijjhai jai vi tavam carai koikodio.
Jammar tarai bahuso lambiya hattho galiyayațțho. • 84. PSU., 51.
aham bi siha, akiriyām vadāmi kāyaduccaritassa vaciduccaritassa manoduccaritassa; anekavihitānam pāpakamānarh akusalānam dhamm änarta akiriyar vadämi......kusalānām dhammānam kiriyart vadāmi, A., iv. 182 f. tran. by Thomas. The Life of the Buddha,
p. 207. · 66. Lavayasankinah Lokāyatikah Śākyādayasca. Teşām
atmaiva nāsti kūtastatkriył tajjānito vá karmavan
65.