SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ 408 PATTAN CATALOGUE OF MANUSCRIPTS End: वल्लभागमनानंदनिर्भरे हृदये सति । वद कुत्रावकाशोस्ति मानस्य मन सांप्रतं ॥ . ग्रंथान ॥ ६८० ॥ (२) चैत्यवन्दनसूत्रव्याख्या by हरिभद्र. प. १-४६ Beginning: प्रणम्य मुवनालोकं महावीरं जिनोत्तमं । चैत्यवंदनसूत्रस्य व्याख्येयमभिधीयते ।। ऐयोपथिकीप्रतिक्रमणपूर्वकं चैत्यवंदनमित्युक्तं । सत ऐयोपथिकीसूत्र बाख्या... End:___ आचार्यहरिभद्रसूरिकृता चैत्यवंदनटीका समाप्ता । शुभं भवतु सर्वदेव श्रीश्रमणसंघस्म मंगलं महाश्रीः। (३) पिण्डविशुद्धिदीपिका by उदयसिंह. प. ०२; १३°४१३" End: समाप्ता चेयं पिंडविशुद्धिदीपिका । विविधविलसदर्थ सुविशुद्धाहारमहितसाधुजनं । श्रीजिनवल्लभरचितं प्रकरणमेतन कस्य मुदे ॥१॥ मादृश इह प्रकरणे महार्थ(ई)पंक्ती विवेश बालोपि । यद्धृत्त्यंगुलिलमस्तं श्रयत गुरुं यशोदेवं ॥ २ ॥ आसीदिह चंद्रकुले श्रीश्रीप्रभसूरिरागमधुरीणः । तत्पदकमलमरालः श्रीमाणिक्यप्रभाचार्यः ॥ ३ ॥ तच्छिष्याणुर्जडधीरात्मविदे सूरिरुदयसिंहाख्यः । पिंडविशुद्धवृत्तेरुद्दधे दीपिकामेनां ॥ ४ ॥ अनया पिंडविशुद्धेर्दीपिकया साधवः करस्थितया । शस्यावलोककुशला दोषोत्थतमांस्यपहरंतु ॥ ५ ॥ विक्रमतो वर्षाणां पंचनवत्यधिकरविमितशतेषु । विहितेयं श्लोकैर्यदिह सूत्रयुता व्यधिकसप्तशती ॥६॥ एषा पिंडविशुद्धिसाधनधियां बोधात्मिका दीपिका ___ तन्वाना विशदप्रभापरिचयं दूरे हरती तमः । श्रेय:श्रीकरसंगमेन द्धती सत्पात्रशोभा परां . . विद्वद्भिः स्वपरप्रकाशनकृते नेहेन संपुष्यतां ॥ ७ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy