SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ 404 PATTAN CATALOGUE OF MANUSCRIPTS Beginning: जम्म-जरा-परणजले नाणाविहवाहि-अलयराइने । भव-सायरे अपारे दुलहं खलु माणुसं जम्म ॥ १ ॥ १८. (१) जीतकल्पवृत्ति by तिलकाचार्य. अं. १००० प. १-१४९ (२) श्रावकसामाचारी (प्रायश्चित्त ) by तिलकाचायें. प. १५०-१५१ Beginning सिरिवीरजिणं नमिउं पच्छिन्तं साधयाण बुच्छामि । वीमंसिऊण बहुसो सामायारीउ विहिलाओ १॥ End: सिरिचकसूरिमठाहिव-सिरिसिवपहसूरिसीसलेसेहिं । एसा सामायारी रझ्या सिरितिलयसूरीहिं २०१३ (३) श्रावकसामाचारीव्याख्या. म, १५१-१५९ Beginning: प्रणिपत्य जिनं वीरं श्रावकाणां विशुद्धिकृत् । प्रायश्चित्तं स्वगाथोक्तं व्याख्यामि सुखबुद्धये ॥ १ ॥ End: इति श्रीतिलकाचार्यगुंफितः श्रावकप्रायश्चित्तसामानातिनिधिः । (४) पोषधिकप्रायश्चित्तसामाचारी. ग्रा. १० प. १५९-१६१ Beginningim पोसहिओ न करेइ आवसियं वा निसीहियं वा वि । कुणइ य मुत्तुच्चारे थंडिलपडिलेहणाइ धिणा ॥१॥ End: एताः पौषधिकप्रायश्चित्तसामाचारीगाथाः। (५) पौषधिकप्रायश्चित्तसामाचारीवृत्ति. प. १६१-१६३ Endiner इति श्रीतिलकाचार्यगुंफितः पौषधिकप्रायश्चित्तसामाचारीविधिः ४ ॥ . (६) जीतकल्प(सूत्र). प. १६४-१७५ Colophon: बभूव लक्ष्मणाः भाद्धः सपूना तस्य गहिनी । सिंहमामा तयोः पुत्री शंभूनानी च पुत्रिका ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy