SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Beginning: End: No. III SANGHA BHANDARA आगमिकवस्तुगोचर - विचारसारप्रकरणपदजाता । कासौ श्रीजिनवल्लभस्य रचना सूक्ष्मार्थचचचिता केयं मे मतिरप्रिमाप्रणयिनी मुग्धत्व पृथ्वीभुजः ! । पंगोस्तुंगनगाधिरोहणसुहृद् यत्नोयमायांस्ततो [s] सद्ध्यान- व्यसनार्णवे निपततः स्वांतस्य पोतोर्पितः ॥ 395 इत्यागमिक वस्तु विचारसारप्रकरण- विवरणं ॥ शब्देककारणतयाद्भुतवैभवेन सद्भावभूपिततया ध्रुवतानुवृत्त्या । पुष्णात्यखंडमिह यद्गमनेन संख्यं चांद्रं कुलं तदवनावविगीतमस्ति ॥ तत्त्वो (नित्यो) दितः प्रतिदिनं स्मरमत्सरादिदैतेयनिर्दय विमर्दनकेलिलोलः । विश्वेप्यधृष्यमहिमा सवितेव सूरिः श्री शीलभद्र इति विश्रुतनामधेयः ॥ २ ॥ बहुपरिभवातिदीना येन स्वात्मनि गुणा: सबहुमानं । न्यस्ताः संप्रति कृतयुगमुनिविपयविषाददलनाय ॥ ३ ॥ तस्याभवद् भुषनवल्लभभाग्यसंपत् सूरिर्धनेश्वर इति प्रथितः सुशिष्यः । अद्याप्यमंदमतयो ननु यत्प्रतिष्ठामादित्सवः किमपि चेतसि चिंतयंति ॥ ४ ॥ सूक्ष्मार्थ - सार्धशतकप्रकरण विवरणमिषेण । स्वस्य यशो मलयजमिव लोकानां हृदयानि मुखानि भूषयति ॥ ५ ॥ येन विविधस्तवादिप्रपंच पेयूष समर्पितनिपुणाः । के के पाय पायं न भवंति रुजार्त्तिनिर्विमुक्ताः ? ॥ ६ बाल्यादपि वलमांसभव - रिपुपृतना पराभवारंभः । अजनि नय-विनयसदनं तयोर्विनेयेषु यस्तिलकः ॥ ७ ॥ बोधावधारण- विरोधनिरोध- धर्मोपायप्रदर्शन - परोपकृता दिशक्त्या । यो रोचकं व्यरचयश्चतुराशयेषु प्रायेण विश्रुतगुणेष्वपि सज्जनानां ॥ ८ ॥ नृपतिरजयदेवो देव - विद्वन्मनीप मददलन विनोदैः कोविदैस्तुल्यकालं । स्थितिमुपधिविरुद्धां मागधीयामधत्ता स्खलितमखिल विद्याचार्यकं यस्य दृष्ट्वा ॥ ९ ॥ अर्णोराजनृपे सभापरिवृढे श्रीदेवबोधादिषु प्राप्तानेकजये......[सा]क्षिषु स दिग्वासः शिरः शेखरः 1
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy