SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ No. III SANGHA BRANDĀRA 893 End: __इत्याचार्यश्रीसर्वानंदविरचितकथासंक्षेपोपदेशमालाविवरणं चतुर्ष शतं । [६३] (२) स्थानाङ्गसूत्र (अपूर्ण). प. १३-१९५; १४°४२३ [८२] (३) विद्यापरिपाटि (१ प्रा. अपूर्ण). प. १-२१ Beginning: सधे भणंति लोया अम्हाणं अत्थि निम्मलो बोहो । बोह-सुवनयवनी लभिजइ समय-कसवट्टे ॥ (४) सामाचारी (प्रकीर्ण अपूर्ण). (५) ज्ञातासूत्र (वर्ग ९). प. २-१८३, १५६४२" [७६] (६) प्रतिक्रमणसूत्रवृत्ति (अपूर्ण ). प. २-५१; १५:"xt" [५९] (७) पर्युषणाकल्पसूत्र(सभाष्य). त्रुटित प. २१२ । Pras'asti of the Donor: पायाद् वः पूर्वतीर्थस्य शिखाली श्रोत्रयोरधः । दग्धाष्टकर्म-कक्षस्य धूमलेखेव लक्ष्यते ॥ १॥ भूयात् सद्भाविनां भूरिभग्नसंसार-विभ्रमः । खर्मोक्ष-फलदः स्वामी श्रीवीरः कल्पपादपः ॥२॥ अस्ति भूमंडलव्यापी वंशो वंशोत्तमः किल । श्रीमच्छीमाल इत्याख्यो लक्षशाखाभिर्विस्तृतः ॥ ३॥ प्रसिद्धपुरुषप्रक्षा(?ख्या) यस्य च्छायानिषेविनः । इहैवाद्यापि दृश्यते तद्विदः श्रुतिकोविदाः ॥ ४ ॥ तद्वंशसंभवो जैनश्रेयसेनःप्रखंडनः । बभूव बूटडिश्रेष्ठी सुदृष्टिः श्राद्धसत्तमः ॥ ५॥ पत्नी धांधलदेवीति शीलस्वकुलपावनी । हंसश्च खेलते यस्या जैनश्रेयः सुमानसे ॥६॥ तत्तनूजो जितक्रोधस्तेज पालोस्ति धर्मधीः । यस्यायजिनपदाब्जे श्रृंगवद् भ्रमते मनः ॥ ७॥ शीलसद्गुषवः खच्छा लच्छीसंज्ञास्ति तद्वधूः । जैनपुण्यायने रका सद्गुरु]प्रणतौ नता ॥८॥ पवित्र-चारु-चारित्र-रखराशि-महार्णवः । गणिश्रीदेवभद्रोभूत् संयमामृतसंभृतः ॥ ९॥ 50
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy