SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ 890 PATTAN CATALOQUE Or Manuscripts End: एवं समत्ता पडिकमणचुन्नी । नमो सुयदेवयाए भगवईए। जयइ जिणसासणमिणं जंमि निलीणा जणा सुहेणेव । लंघति भवं भीमं जाणेण व जत्तिया जलही ।। जयइ इह चंदगच्छो चंदो इव भविय-कुमुय-बोहयरो । उवसम-जुण्हापुन्नो समणजणाणंदणो सयलो । ऊसियसील-पडाओ तव-नियम-रहंग-संगयसुघोसो । गुण-गच्छ-रहो धवलेहिं व जेहिं उबूढो ॥ सिरिसबएव-सिरिनेमिचंदनामधेया मुणीसरा गुणिणो । होत्था तत्थ पसत्था तेसिं सीसा महामईयो । जे पसमस्स निदंसणमुदही दक्खिन्न-वारिवारस्स कब-रयणाण रोहण-खाणी खमिणो अमियवाणी । सिरिमं संतिमुणिंदा तेसिं सीसेण मंदमइणा वि आयरिय विजयसीहेण विरइया एस चुन्नी ति ॥ जं किं पि मए उस्सुत्तमेस्थ रइयं मईए दोबलाए । तं मे खमंतु सोहंतु सुयहरा गुग्गहं काउं ॥ एगारसहिं सएहिं तेसीइ हि एहिं विकमनिवाउ । एहिं चित्ते मासंमि समत्थिया एसा ॥ सावगपडिक्कमणसुत्त-चुन्नी समत्ता । शुभं भवतु । ग्रंथान श्लोकप्रमाणेन ४५९० ॥ Colophon: संवत् १३१७ वर्षे माह शुदि १४ आदित्यदिने श्रीमदाघाटदुर्गे महाराजाधिराज-परमेश्वर-परमभट्टारक-उमापतिवरलब्धप्रौढप्रतापसमलंकृत-श्रीतेजसिंहदेवकल्याण विजयराज्ये तत्पादपद्मोपजीविनि महामात्यश्रीसमुद्धरे मुद्राव्यापारान् परिपंथयति श्रीमदाघाटवास्तव्यपं रामचंद्रशिष्येण कमलचंद्रेण पुस्तिका व्यलेषि(खि) ॥ [१६] (२) उत्तराध्ययन. प. २-१५८; १७३"४२" Colophon:ठ० धरणिगसुतलषमसीहेन उत्तराध्ययनसूत्र[पुस्तिका] लिखितेति ॥ (३) ओघनियुक्ति. प. १५९-२४० (४) पिण्डनियुक्ति (अपूर्ण). प. २४१-३०८
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy