SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ No. III SANGHA BHANDĀRA 873 Beginning: ओं नमः सर्वज्ञाय । प्रमाण-तदाभासनिरुक्त्या द्वैत-तद्विरोधं परिहत्याधुना निग्रह निग्रहस्थानसद्भावेन विरोधं निराचिकीर्षुश्चोद्यमुद्भावयति-नन्विति । हेत्वाभासानां निग्रहस्थानभेदत्वात् तेषु निरस्तेषु परिशिष्टानि प्रतिज्ञाहान्यादीनि बुद्धिस्थानि भवंतीत्यानंतर्यतत्खंडनस्य प्रतिज्ञाहानेस्तावदनिर्वाच्यतामाह का पुनरित्यादिना स्वीकृतत्यागोपसिद्धांते । End: काशीधराल्लब्धमानत्वेन परब्रह्मचित्तेन साहित्यादिनैपुणेन च प्रणेतुर्निर्दोपत्वप्रसिद्धेः प्रकरणस्य प्रचयगमनमाशास्ते । तांबूलद्वयमिति । यो ब्रूते पट पदार्थान् पडधिकदशधा भावभेदाभिधायी यस्ताभ्यां विद्यमाना क्षणविकलगतिः कंटकाभ्यामिवासीत् । तावुद्धत्याद्वितीयश्रुतिरधिकसुखा येन चक्रे कवींद्रः श्रीहर्षोन्वर्थनामा स्वयमपि परमानंदभावं प्रपेदे ॥ ओंकारो वदनांतरालकुहरे सर्वाधविध्वंसको ___ यस्य ज्ञानमयस्तनोति सततं हेपारवाडंबरं । वेदैः कल्पितदिव्यमूर्तिविभवः सांगैस्तुरंगाननः ___ सोयं मानस-पंकजेषु भवतां कुर्याद्धरिः सन्निधिं ॥ येनोच्चैः परमात्मबोध-तरणेः पंथानमातन्वता __तुंगं मोह-गिरिं निरुध्य चुलुकीचक्रे भवैकार्णवः । सञ्चेतः-पयसां प्रसत्तिकृदसौ चक्रे पदं ग्वंडने व्योम्नीवान्व(नु)भवस्वरूपभगवानव्याजकुंभोद्भवः ॥ इति शिष्यहितैपिण्यां खंडनटीकायां चतुर्थः परिच्छेदः ॥ [३०] (५) पाण्डवचरित (सर्ग १-४ अपूर्ण ) by देवप्रभसूरि. प. ५४-१३२; १४"४२" [७१] (६) षडावश्यकोद्धार. प. १-८३; ११४१३" (क) सामायिकोद्धार (प्रा.). गा. ४३ ए. १-८ (ख) चतुर्विंशतिस्तवोद्धार (प्रा.). प. ८-९ (ग) वन्दनकस्तवोद्धार (प्रा.). गा. १९० प. ९-४२. (घ) प्रतिक्रमणोद्धार (प्रा.). प. ४२-४९ (ङ) कायोत्सर्गोद्धार (प्रा.). , गा. ५५ प. ४९-५८ (च) प्रत्याख्यानोद्धार (प्रा.). गा. ७१ प. ५९-८३
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy