SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 335 No. III SANGHA BHANDARA [१०६] २३. शान्तिनाथचरित (प्रा० सचित्र ) by देवचन्द्रसूरि. प. ३१३; ३०४२३" Beginning: ॥ ६० ॥ नमः श्रीशांतिनाथाय । सरलंगुलि-दलपडलं णह-मणिकेसरं णर-सुरालिं । तेलोकसिरि-णिलयं जिणपहुपय-पंकयं णमह ।। दोसासंग-विमुकं तम-रयरहियं सुवित्तमकलंकं । पयडियपउरपयत्थं णमामि णाभेय-वरसूरं ॥ नमिरसुरासुर-नरसिरकिरीडगुरुरयणकिरणकरियं । बहुदुरिय-दारु-परसुं वंदे सिरिवीर-कमजुयलं ।। तिलोकविहियसंतिं तावियवरकणय-निघससमकंतिं । मय-मोह-विडवि-दंतिं वंदामि जिणेसरं संति ॥ दुबारमार-करिकरडवियडकुंभय[ड]पाडणपडिखें । तव-खरणहरकरालं णमिमो गुणसूरि-खरणहरं ।। कविराय-चकवहि वंदे सिरिइंदभूइमुणिनाहं । जस्स जले तेल्लं पिव वाणी सवत्थ वित्थरइ । वंदामि भदबाहुं जेण य अइरसियं बहुकहाकलियं । रइयं सवायलक्खं चरियं वसुदेवरायम्स ॥ वंदे सिरिहरिभदं सूरिं विउसयणणिग्गयपयावं । जेण य कहापबंधो समराइचो विणिम्मविओ ॥ दक्खिन्नइंधसूरिं नमामि वरवण्णभासिया सगुणा । कुवलयमाल व म(सु)हा कुवलयमाला कहा जस्स ॥ पणमामि सिद्धसूरि महामतिं जेण सबजीवाण । पञ्चक्खं पिव रइयं भवस्सरूवं कहाबंधे ॥ अण्णे वि एवमाई जयंतु सधे वि जे पहाणकइणो । [ना]मग्गहणेण वि जाणं होइ अम्हारिसो [पयडो] । कह सुयणो वन्निजउ जो पेच्छंतो वि मंगुलं को । निययसहावेणं चिय न जंपए तग्गयं दोसं ॥ पत्थुयपबंधसमए वणिजइ कह गु दुजणो एत्थं ? । वण्णिजंतो वि न जो दुजणपयइं परिचयइ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy