SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ 822 PATTAN CATALOGUE OF MAN USCRIPTS देसेसु विहरमाणो कमेण धवलकय्यम्मि वरनयरे । संपत्तो तत्थ तओ भरुयच्छयनामजिणभवणे ॥ ८१ ॥ उत्तुंगम्मि विसाले रूवगरमणिजमंडवसणाहे। एसो मुणिसुवयजिणवरपडिमसमहिट्ठिए रम्मे ॥ ८२ ॥ सडो अत्थि गुणडो धवलो नामेण पोवाडकुले । तेण जिणचंदसूरिप्पमुहो संघो समग्गो ॥ ८३ ॥ मेलेउं विनत्तो सिरिमुणिसुबयजिणिंदचरिअस्ल । करणत्थं संघेण वि सिरिचंदो पणिओ सूरी ॥ ८४ ॥ सो तं संघाएसं पडिवजिउं विणिग्गओ तत्तो। आसावल्लिपुरीए आगंतूणं ठिओ गेहे ॥ ८५ ॥ सिरिमालकुलसमुभववरसावयसेहिनागिलसुयाण । अवहरि-भंडसालिय-सरणयपमुहाण सगुणाण ॥ ८६ ॥ तत्थ ठिएण सिरिचंदसूरिणा विरइयं इमं चरियं । सिरिमुणिसुव्वयतित्थंकरस्स समयाणुसारेण ॥ ८७ ॥ जं किं पि इह अजुत्तं उत्तं मइमोहओ मए अस्थि । तं सुयहरा कयकिच्चा मज्झ विसोहंतु सव्वं पि ॥ ८८ ॥ पडि(ट्टि)य-पोत्थियलिहणे गणिणा कयमत्थ पासदेवेण । बहु साहेज उज्जमपरेण वरमइनिहाणेण ॥ ८९ ॥ अवह रि-सरणयाणं कणिट्ठभाया तहेव जसराओ। साहेजकरो उच्छाहम्मय जाओ रि(वि)सेसेण ॥ ९० ॥ विक्कमकालाउ एगवाससहस्से सए सावणओ (?) । तव्वयणंतर दीवसव्व दिणम्मि एयं परिसमत्तं ॥ ९१ ॥ एत्थ य पढमं पुत्थइमभिलिहियं देवरायकरसिस्से । ......म्मयवतणएण लेहएण विणीएण ॥ ९२ ॥ गाहाना(मा)णं संखाय जस्स दसहाति नव सयाई च । चउणवइसमहियाई नेयाइं एत्थ गंथम्मि ॥ ९३ ॥ वासे जाविह भारहम्मि विमले सव्यण्णुणो सासणं हुजा भव्यजणोहमोहसमिसवरे समित्ता नाण सवसं ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy