SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 801 No II. KAETARWASI श्रीहेमसूरेर्मुनिवृंदवृंदारकस्य तस्यास्तु नतिर्मदीया । ............बोधचक्षुर्निरीक्षते जनोखिलार्थान् ॥ ७ ॥ व्यामोहहालाहलदूषितं मे प्रबोधशक्त्य............ चैतन्यमुल्लासितमंजसा यैर्जयंतु ते श्रीमलधारि[सूरयः ॥ ६५. अनर्घराघवरहस्यादर्श by देवप्रभाचार्य. प. २१७; १३०४२" First folio damaged. Beginning with gat Ardere in the fifth act. End: इत्याचार्यश्रीदेवप्रभविरचितमनर्घराघवरहस्यादर्शो नाम मुरारिकृतेरनर्घराघवस्य नाम्नो नाटकस्य टिप्पनकं समाप्तमिति ॥ अस्ति स्म स्मयवर्जितः कविवृषा श्रीदेवभद्रः प्रभुः x x देवप्रभुष्टिप्पनं स्वस्मृत्यर्थमनर्घराघवरहस्यादर्शमेतद् व्यधात् ॥ १ ॥ अकलितपदोपि यदहं मुरारिपवृत्तिसाहसमकार्ष । संतु ततः सोत्प्रासं स्मेरास्याः सहृदयंमन्याः ॥ २ ॥ यदि वा । एकैकेन पदेन यस्य विदुषामंतः सुधासारणि ___ व्युत्पत्तिं वहता श्रवणयोरल्पप्रबंधस्पृहा । तस्मिन् नूनमन एव निविडध्यानेन तद्रूपता सिद्धेष्टिप्पनकं मदीयमिदमप्यवाप्स्यतेनर्घतां ॥ किं च। सध्रीचीरमृतस्य यस्य भणितीदग्ध्यसंवमिताः श्रुत्वा हर्पजुपो विलोचनयुगे यस्याः पयोबिंदवः । कुर्वति स्मितशुक्तिसंपुटपुटकोडे स्फुरन्मौक्तिक क्रीडामेष मुरारिरत्र भवतु ब्राह्मी च सा श्रेयसे ॥४॥ व्याकरणत्रयनिष्णस्तर्कनदीष्णः कवित्वनिष्णातः । जातः सखा ममास्मिन्ननुजो रत्नप्रभमनीपी च ॥ ५ ॥ अजस्रं वागीशा कविसहृदयावित्यभिहितं स्वतन्त्रं मन्वाना समधिवसतिं प्रीतहृदया। अजन्यात् सौजन्यादकृपदगदंकार इव स __ स्वयं शल्यान्यस्मान्मम विवरणाल्लूणिगसुधीः ॥ ६॥ प्रत्यकमक्षराणां निपुणं गणनेन मानमेतस्य । निरदेशि श्लोकानां सप्तसहस्रं शतं चैकं ॥ ७ ॥ ग्रं. ७१०० मंगलमस्तु । शुभं भवतु सकलसंघस्य । मंगलं महाश्रीः ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy