SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ No. II KHETARWASI तत्पट्टे श्रीभुजो भूवन् श्रीचक्रेश्वरसूरयः । श्री शिवप्रभसूरिस्तत्पट्ट श्रीहारनायकः || २ || तदीयशिष्यलेशोहं सूरिः श्री तिलकाभिधः । अनन्यसमसौरभ्यश्रुतांभोजमधुत्रतः ॥ ३ ॥ इमामिदृग्विधां चूर्णिस्तस्याश्चोपनिबन्धनं । गुरूणां संप्रदायाश्च विज्ञायार्थं स्वशक्तितः ॥ ४ ॥ अकार्ष जीतकल्पस्य वृत्तिमयल्पधीरपि । सा विशोध्या श्रुतधरैः सर्वैर्मयि कृपापरैः ॥ ५ ॥ वृत्तिं रचयता चैतां यन्मया सुकृतं कृतं । भवे भवेहं तेन स्यां श्रुताराधनलालसः || ६ || शते द्वादशकाब्दानां गते विक्रमभूभुजः । विहिता स्वहितार्थेयं चतुःसप्ततिवत्सरे ॥ ७ ॥ सहस्रमेकं श्लोकानामधिकं सप्तभिः शतैः । प्रत्यक्षरेण संख्याया मानमस्यां विनिश्चितं ॥ ८ ॥ यावद् विजयते तीर्थं श्रीमद् वीरजिनेशितुः । असौ सन्मान से तावत् कलहंसीव खेलतु ।। ९ । मंगलं महाश्रीः । शुभं भवतु । (३) जीतकल्प ( मूल). प. १३२ - १४१ End: Colophon: संवत् १२९२ वर्षे माघशुदि १ गुरौ अद्येह श्रीभृगुकच्छे श्रीमानतुंगसूरिशिध्येण पंडि० गुणचंद्रेण जीतकल्प विवरणपुस्तिका लेखयित्वा श्री अभयदेवसूरीणां प्रदत्ता | शुभं भवतु । यादृशं etc. 293 यतिजीतकल्पवृत्तिः तिलकाचार्यकृता सूत्रं च । ४६. (१) कम्पयडीसंगहणी. गा. ४७५ प १ - ४५; १३३ " ×१३" (२) न्यायप्रवेशपञ्जिका. प. २–११९ न्यायप्रवेशशास्त्रस्य सद्वृत्तेरिह पंजिका । स्वपरार्थं दृष्टा(दृब्धा) स्पष्टा पार्श्वदेवगणिनाम्ना ॥ १ ॥ ग्रह-रस-रुद्रैर्युक्ते विक्रमसंवत्सरेनुराधायां । कृष्णायां च नवम्यां फाल्गुनमासस्य निष्पन्ना ॥ २ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy