SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ No II. KHETARWASI 288 २९. उपदेशमालाविवरण. प. ४१३; १९३०४२ End: कृतिरियं जिन-जैमिनि-कणभुक्-सौगतादिदर्शनवेदिनः सकलप्रथार्थविनिगु(पु)णस्य श्रीसिद्धार्थमहावर्धमानाचार्यस्य । सिद्धर्षिकृता वृत्तिः कथानकैोजिता स्वावबोधार्थं । प्राक्तनमुनीन्द्ररचितैश्चारुभिरुपदेशमालायाः ॥ यदविधिना सूत्रोक्तं यच्चान्योक्तं न सम्यगिह लिखितं । जैनेन्द्रमताभिहस्तच्छोध्यं मर्षणीयं च ॥ Colophon: संवत् १२२७ अश्विनव दि ५ गुरौ लिखितं पासणागेन । उपदेशमालाविवरणं समाप्तं । सा० धणचंद्रसुत सा० वर्धमानसुत सा० लोहादेव तत्पुत्र कुलधर साहारण हेमचंद्रभ्रात्रि आसधरपुत्र रत्नसीह पासदेव कुमरसीह उभयोः सत्कं सिद्धव्याख्याबृहद्वृत्तिपुस्तकं ॥ ३०. चन्द्रप्रभचरित्र by सर्वाणन्द. (अपूर्ण) प. ३००; २३°४२३" ३१. उपदेशमालावृत्ति. प. २४३, १४"४२३ Beginning: अत्रैवोदाहरणानंतरमाहवंदामि चरणजुयलं मुणिणो सिरिथूलभदसामिस्स । जो कसिणभुयंगीए पडिओ वि मुहे न निहुसिओ ॥ सुबोधा । नवरं मदनोद्दीपनमहाविषद्वारेण संयमप्राणापहारकरणा कृष्णभुजंगीव कृष्णभुजंगी कोशा गणिकेत्यर्थः। End: . छदेण गओ छंदेण आगओ चिट्ठओ अ छंदेण etc. ३२. हैमशब्दानुशासनबृहद्वृत्ति(अ. १-२). प. ३५७; १५०x१३" ३३. (१) गौतमखामिस्तुति. गा. २५ प. १-८; १२०x१३" .. End: श्रीमजिनेशप्रभुशिष्यलेशः श्रीगौतमीयस्तुतिहंसिकायाः। अस्या निवासं स्वमनोज्ञकोशे रत्नप्रभो यच्छतु सूरिराजः ॥ २५ ॥ श्रीगौतमस्खामिस्तुतिः समाप्ता ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy