SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ 260 No. II KHETARIVASI (३) स्तम्भनपार्श्वनाथस्तोत्र by देवभद्र. Beginning: लच्छीलीलाभवणं थंभणयपइट्ठियस्स पासस्स । सस्सा पहुणो पयकमलं रायहंस सव(?) सेवियं जयइ ॥ १॥ End: सिरिदेव ! भद्ददायग! नायग! सुरासुरस्स भवणस्स । कुणसु पसायं सामी होज तुम मज्झ पइजम्मं ॥ १६ ॥ श्रीस्तंभनकश्रीपार्श्वनाथस्य स्तोत्रं ॥ (४) न्यायग्रन्थ (?) Beginning:-- सन्यायनगरारंभमूलसूत्रसनाभयः । श्रीनाभेयस्य नंद्यासुदेशनावचनक्रमाः ॥ १॥ ज्ञान-ज्ञेयस्वरूपं यत् कलयत्येकहेलया। त्रैलोक्यमखिलं ज्योतिस्तदाहतमहं स्तुवे ॥२॥ End: अवा...यन्निन तपदार्थगोचरं कालान्तरेपि स्मृतिकारिधारणं । । वदंति विज्ञानमियं त्वनेकधा बह्वादिभेदप्रविकल्पनावशात् ॥ ८० ।। इति प्रत्यक्षः प्रकाशः प्रथमः॥ ४. पूजाष्टक (अनन्तनाथचरित्रोद्धृत ) by नेमिचन्द्रसूरि. प. १५२; १२३४१३ Beginning: जयइ जुगाइजिणिंदो परिविलसिरसमवसरणचउरूवो । वाग..................लतवउ भावणाधम्मो ॥ १॥ सरिउं सरस्सई नमिय गुरुकमे जिणवरिंदपूयमहं । सम्मत्तसुद्धिजणण.... ...........भवाणं ॥ २ ॥ End: धम्मधरुद्धरणमहावराहजिणचंदसूरिसिस्साण । सिरिअम्मएवसूरीण पायपंकयपराएहिं ॥१॥ सिरिविजयसेणगणहरकणिजसदेवसूरिजेटेहिं । सिरिनेमिचंदसूरीहिं भवलोओवएसत्थं ॥ २ ॥ सयमेव कयाउ अणंतसामिजिणरायचारुचरियाउ । पूयट्ठगमुद्धरियं तं नंदउ तिहुयणं जाव ॥ ३ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy