SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ 252 PATTAN CATALOGUE OF MANUSCRIPTS सिरिभदेसरसूरीमाणसाणंदनंदिसिद्धिकए । नागउरं जवडा (?) णं विसेसउ पच्छया एया ॥ सिरिनेमिचरियमेयं वजरियं निविडजडमईहिं पि । बुहहिययाइं हरिस्सइ पइगुणसोहग्गसंगाओ । साहेजं सोहिं कयं कयंमित्थ गंथंमि । नयकित्तिबुहेणं पुण विसेसओ सोहणाईहिं ॥ सिरिदेवभहसूरीहिं सूरिसद्दे सु...हिं सुकइहिं । परमपसायाणुग्गहपरेहिं परिसोहियं एयं ॥ सिरिभद्देसरसूरी संतिप्पहसूरिपभिइणो णेगे। बंधुसिणेहेणेयं वित्थारियं किं चोजं ? ॥ बारसतित्तीसुत्तरवरिसे दीवूसवंमि पुग्नदिणे । अणहिल्ल[नय]रे एयं समत्थियं वीरभवणंमि ॥ ५॥ इति श्रीरत्नप्रभसूरिविरचिते श्रीमदरिष्टनेमिचरिते षष्ठः प्रस्तावः । ७ । Colophion: संवत् १४७० वर्षे आसो सुदि षष्ठी गुरौ तपागच्छि श्रीसोमसुंदरसूरिंगच्छनायकः । श्रीस्तंभतीर्थे सह[ज]समुद्र[ग]णीना भंडारी लिखापित । पुस्तकग्रंथानं १३६०० शुभं भवतु । ४१२. चन्द्रप्रभखामिचरित्र by हरिभद्रसूरि. २९४२" Beginning: सहलियसयलसुयासो सुवाणिओ रायहंसकयतोसो। विलसिरसुहओ उसहजिणो जयइ जिह सरओ॥ सुहहेउमित्तमंडलउदओ पियपावओ जयपसस्सो । हेमंतु व जिणिंदो दुहा वि चंदप्पहो सहइ ॥ कमलवणप्पडिवक्खो पहियासुहदाणफुरियपयमहिमो। हवउ तणुतावहारी सिसिरो इव पास जिणइंदो । भमरहियसुमणसीसम-असोग-पुन्नागदावियसमिद्धी । सिरिवद्धमाणसामी वसंतसमउ व दिसउ सुहं ॥ End: निययमहिमातिरोहियचिंतामणि-कामघेणुमाहप्पो । चवीसहमजिणिंदो जाओ सिरिवद्धमाणपहू ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy