SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ 232 PATTAN CATALOGUE OF ALANUSCRIPTS .. ३८१. धर्मसङ्ग्रहणीटीका by मलयगिरि. प. ३३९; ३१४२' Colophon: संवत् १४३७ वर्षे अश्विनवदि प्रतिपदतिथौ शनिवारे धर्मसंग्रहणी नाम ग्रंथस्य पुस्तकं लिखापितमस्ति । Pras'asti of the Donor: जैनत्वाव्यभिचारिभावसुभगाः सर्वेपि यस्मिञ्जना स्तस्मिन् धर्म-यशः-समृद्धिविशदे वंशे(शो)पकेशाह्वये । श्राद्धोभून्नरसिंह इत्यभिधया साधुः प्रसिद्धः सुधी___ स्तस्य प्रौढगुणा बभूव नयणादेवीति वित्ताप्रिया ॥ १ ॥ तयोरभूवंस्तनयास्त्रयोमी मूंजाल-माला-महिपालसंज्ञाः । मालाभिधस्तेषु विशेषधर्मी खर्वीकृतद्रोहकमोहगवः ॥ २ ॥ पुण्याय पाणिग्रहे (हणे) निषेधी धीरः सुशीलोत्तमगेहमेधी । जिनेश्वरा दिविशिष्टनित्यानुष्ठाननिष्ठः सुकृतालिपुष्टः ॥ ३॥ साक्षात् तीर्थमिलातले सुविपुले चांद्रे कुले श्रीतपा गच्छे व्योमविभूषणं वितमसस्तेजस्विनोदुवत् । श्रीगच्छाधिपपूज्य सद्गुरुजयानंदाह्वयाः सूरयः श्रीमंतो गुरुदेवसुंदर इति ख्याताश्च सूरीश्वराः ॥ ४ ॥ तेषां गुरूणामुपदेशयोगाद् दानं सदानंदरसानिदानं । विज्ञाय विज्ञो वपते[स्म] सप्तक्षेत्र्यां नयोपार्जितमात्मवित्तं ॥ ५॥ शास्त्रलेखनमिहापि हि सारं ज्ञानसत्रसदृशं यत एतत् । इत्यवेत्य विशदाशयवृत्तिधर्मसंग्रहणिवृत्तिमिमां च ॥ ६ ॥ साधुमल्ल इह लेखयति स्म स्तंभतीर्थनगरे गरिमाढ्ये । भूधराग्नि-जलधींदुमितांके वत्सरेश्वयुजि निर्मलपक्षे ॥ ७ ॥ सुराद्रिदंडस्थितिमिद्धतारामुक्तावलीकं वियदातपत्रं । श्रीसंघराजोपरि यावदास्ते सत्पुस्तकं नंदतु तावदेतत् ॥ ८ ॥ ३८२. पुष्पमालावृत्ति (त्रुटित) by म. हेमचन्द्र. प. १-३११; ३१°४२" ३८३. (१) जीवाभिगमसूत्र. ग्रं. ४७०० प. १-१२३ Colophon: मंगलं महाश्रीः । शुभं भवतु । छ । संवत् १४४४ वर्षे अश्विन वदि ८ बुधे ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy