SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAVI PADA ३४९. उपदेशकन्दलीवृत्ति by बालचन्द्र. प. २३६; ३२३४२ ३ ३५०. पार्श्वनाथचरित्र by भावदेवसूरि. प. २ - २५१ २२ ४२ " Colophon: १/ संवत् १४३६ वर्षे पौषशुदि ६ गुरौ श्रीपार्श्वनाथचरितं लिखापितमस्ति । Pras'asti of the donor: श्री अर्बुदाभिधमहीधरपार्श्ववर्ती ग्रामोस्ति नांदियवराभिधया प्रसिद्धः । श्री वर्धमान जिननायक तुंगशृंगप्रासादराजपरिपावितभूमिभागः ॥ तत्रास्ते रणसिंहः सुश्राद्धः श्राद्धधर्मधौरेयः । धार्मिकमतल्लिका सोन्यदैव मशृणोत् सुगुरुवाक्यं ॥ न ते नरा दुर्गतिमाप्नुवंति न मूकतां नैव जडस्वभावं । नवतां बुद्धिविहीनतां च ये लेखयंतीह जिनस्य वाक्यं ॥ निजवित्तस्य साफल्यकृते ज्ञानावृतेभिदे | स ततो लेखयामास श्रीपार्श्वचरितं गुदा ॥ ५ ॥ ६ ॥ 215 The following is further added: - ० वीरा - आन्हसुतेन धार्मिकरणसिंहेन श्रीतपागच्छगगनभास्कर श्री देवेंद्रसूरि तत्पट्टालंकरण श्री विद्यानंदसूरि-तत्पट्टश्रीधर्मघोष- तत्पदृश्री सोमप्रभसूरि तत्प० श्री विमलप्रभसूरि-श्रीपरमाणंद सूरि-श्रीपद्मतिलकसूरि- ३ जगद्विख्यातश्री सो मतिलक सूरि-तत्प० श्री चंद्रशेखरसूरि श्रीजयानंदसूरिचरणकमलचंचरीकाणां सांप्रतं गच्छनायक - भट्टारकप्रभुश्री देव सुंदर सूरिवराणां श्रीज्ञानसागरसूरि - श्रीकुलमंडन सूरि-श्रीगुणरत्नसूरि-महोपाध्यायश्री देव शेखर गणि पं० देवप्रभगणि पं० देवमंगलगणिप्रमुख परिवारसहितानां श्रीसंघ सभासमक्षं व्याख्यानार्थ श्रीपत्तनीयसं० सोमसिंह - सं० प्रथमादिश्रीसंघस्य लेखयित्वा समर्पितम् ॥ 3" ३५१. त्रिषष्टिशलाका पुरुषचरित्र ( प्रथमपर्व सर्ग ६ अपूर्ण ). प. २२१; ३०”×१३” ३५२. निशीथ विशेषचूर्णि ( उदेश १ – १० अपूर्ण). प. ३६०; २७ ४२ " ३५३. पिण्डनिर्युक्तिवृत्ति by मलयगिरि प. १८७६ ३४x२३" ३५४ (१) सूत्रकृताङ्गवृत्ति by शीलाङ्काचार्य प. २८० ३३ ×२ " (२) सूत्रकृताङ्गनिर्युक्ति. प. २८१-३०४ (३) सूत्रकृताङ्ग (मूल ). अपूर्ण ३५५. ओघनियुक्तिवृत्ति by द्रोणाचार्य. प. ३०४-३३२ प. २१३; ३४”×२”
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy