SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ 218 No I. SANGUAVĪ PĀDĀ ॥ ६० ओं नमः । श्रीमजिनेश्वरविहारविराजमानं सद्धर्मकर्मठजनबजलब्धमानं । सौवश्रिया प्रतिहतान्यपुराभिमानं __ ख्यातं हडाग्रनगरं जयति प्रधानं ॥ तत्रौन्नत्यविशेषशालिनि गिरिप्राप्तप्रतिष्ठे शुभ___ च्छायापर्वशतप्रशस्तविभवे प्राग्वाटवंशे ध्रुवं । लाषाहः प्रबभूव मौक्तिकमणिः सद्वृत्तभावं श्रितः श्रीमान् सज्जनमंडनं शुचिरुचिश्वासादिदोषोज्झितः ॥ तमोविजेतुः पुरुषोत्तमस्य सुदर्शनश्रीकलितस्य तस्य । पद्मासना भोगविलासदक्षा प्रिया गुणादयाऽजनि लक्ष्मीदेवी ॥ तत्तन्निर्मलधर्मकर्मनिरतो धर्माभिधानस्तयोः संजातस्तनयः प्रशस्यविनयः श्रीमान निरस्तानयः । आश्चर्य प्रतिपद्य विप्रतिकलं साकल्यनैर्मल्यभाग् यस्य स्पष्टमदीप्यतामृतरुचिनिःशेषनश्यत्तमाः ॥ ४ ॥ षष्ठाष्टमादिकविचित्रतपोविधानव्यावर्णनास्य ननु गुप्यति कामभिख्यां ? । संसारसागरतरंडमखंडभावः संसारतारणकृतं कृतवान् तृतीयः ॥ श्रीमान् वयस्थो दयितान्वितोपि ब्रह्मव्रतं वत्सरपंचविंशति । स एष यावन्व(?)धिकं प्रपालयन न विस्मयं कस्य मनस्यवीविशत ? ॥ श्रीशक्रस्तवपंचकादिविधिना वारां चतुर्विंशति नत्वा नो जिनवंदनं प्रतिदिनं यावद्भवाभिग्रहात् । सम्यक् तस्य सुधीः शतत्रयमिति यो राजतैष्टंककै रंतर्मोदकमाहितैर्विहितवानुद्यापनं पुण्यवान् ।। ७ ।। इमं सतीचक्रशतक्रतू रतरतृतुपन्निस्तुपशीलभृत्प्रिया। गुणा यदीया हृदयंगमाः सतां श्रयंत्यजस्रं श्रवणावतंसतां ॥ ८ ॥ इतश्च । श्रीमत्तपोगणनभांगणभास्कराणां सिद्धांतवारिधिविगाहनभास्कराणां । श्रीदेवसुंदरगुरूत्तमपट्टभाजां श्रीसोमसुंदरसूरीश्वरसूरिराजा ॥ ९ ॥ पीयूषदेश्यामुपदेशभारती निशम्य सम्यक्श्रुतभक्तिभावितः । ग्रंथं स लक्षद्वयमानमात्मनः पुण्याय धन्यः स्वधनेन लेखयन् ॥ १० ॥ सोम-वसु-मनु १४८१ मितेब्दे श्रीचित्कोशे व्यली लिखन्मोदात् ॥ ११ ॥ त्रिभिर्विशेषकं । .
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy