SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ 202 PATTAN CATALOGUE OF MANUSCRIPTS स्वस्ति संवत् ॥ १४७६ वर्षे वैशापशुदि ५ गुरौ लिखितं श्रीमदणहिल्लंपत्तने । शुभं भूयात् शुभं भूयात् । देवगिरिवास्तव्यप्राग्वाटज्ञातीयसा० सलपणभार्याधनूपुत्रीभाऊनाम्न्या तपागच्छनायकश्रीसोमसुंदरसूरीणामुपदेशेन स्याद्वादरत्नाकरप्र. थमखंडं लेखितं शिवमस्तु श्रीश्रमणसंघस्य ।। ३३२. (१) कर्मग्रन्थपञ्चक by देवेन्द्रसरि .. ___ (२) सित्तरि(सप्तति)वृत्ति by मलयगिरि (प. ३५१,३४ ४२ Colophon:संवत् १४६२ वर्षे माघशुदि ६ भौमे अद्येह श्रीपत्तने लिग्वित शुभमस्तु । Pras'asti of the donor:ऊकेशवंशसंभूतः प्रभूतसुकृतादरः । वासी सांडउसीग्रामे सुश्रेष्ठी महुणाभिधः ॥१॥ मोघीकृताघसंघाता मेघीरप्रतिघोदया। नानापुण्यक्रियानिष्ठा जाता तस्य सधर्मिणी ॥२ तयोः पुत्री पवित्राशा प्रशस्या गुणसंपदा । हादर्दरीकृता दोषैर्धर्मकभैंककर्मठा ॥३॥ शुद्धसम्यक्त्वमाणिक्यालंकृतः सुकृतोद्यतः । एतस्या भागिनेयोभूदोकाकः श्रावकोत्तमः ॥ ४ ॥ श्रीजैनशासननभोंगणभास्कराणां श्रीमत्तपागणपयोधिसुभास्कराणां । विश्वाद्भुतातिशयराशियुगोत्तमानां श्रीदेवसुंदरगुरुप्रथिताभिधानां ॥ ५ ॥ पुण् योपदेशमथ पेशलसंनिवेशं तत्त्वप्रकाशविशदं विनिशम्य सम्यक् । एतं सुपुस्तकमलेखयदुत्तमाशा सा श्राविका विपुलबोधसमृद्धिहेतोः ॥६॥ बाणांग-वेदेंदुमिते १४६५ प्रवृत्ते संवत्सरे विक्रमभूपतीये । श्रीपत्तनाह्वानपुरे वरेण्ये श्रीज्ञानकोशे निहितं तयेदं ॥ ७ ॥ यावद् व्योमारविंदे कनकगिरिमहाकर्णिकाकीर्णमध्ये विस्तीर्णोदीर्णकाष्ठातुलदलकलिते सर्वदा जुंभमाणे । पनद्वंद्वावदातौ वरतरगतितः खेलतो राजहंसौ __ तावज्जीयादजलं कृतियतिभिरिदं पुस्तकं वाच्यमानं ॥ ८ ॥ श्रीः । शुभं भवतु । On the board: ___ श्रीकर्मग्रंथषवृत्तिः सिद्धपुरीयश्रा० हादूसत्का । ३३३. (१) उत्तराध्ययननियुक्ति. गा. ६०७ प. १-१७; ३३३"४२" (२) उत्तराध्ययनवृत्ति by शान्तिसूरि. प. १-४६२ Colophon:मंथानं १८००० शुभं भवतु । सर्वकल्याणमस्तु । यादृशं elc भग्न etc तैलाद् etc
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy