SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ... .. 200 Partan CATALOGUE OF MANUSCRIPTS श्रीजिनेंद्रपदपंकजभक्तः सर्वदा सुकृतकर्मसु रक्तः । आदिमो.............................. ॥ ३०॥ .....परस्सकलपौरविभूषणमंगजः । जयति देव-गुरुत्तमभक्तिभृनरमणी रमणीयगुणालयः ॥ ३१ ॥ गोविंदनानो दयितास्ति गंगादेवी सदा श्रीगुरु-देवभक्ता । न जातु धर्मामृतशीतलं यन्मनः कलिस्तापयितुं समर्थः ॥ ३२ ॥ तयोर्जयंत्यब्धिमिताः सुताः श्रीपदं महाभाग्यभृता विनीताः । भृताश्चतस्रोपि दिशो यशोभिर्येषामशेषा हिमरुग्महोभिः ॥ ३३ ॥ आद्यो हरिश्चंद्र इति प्रतीतः सूनुर्द्वितीयः किल देवचंद्रः। ततस्तृतीयो जिनदासनामा.....................॥ ३४ ॥ अथ च । श्रीजैनशासनसमुद्धरणेकधीराः श्रीदेवसुंदरयुगप्रवरा विरेजुः । तेषां पदे जनमुदे विहितावताराः श्रीसोमसुंदरगुरुप्रवरा जयंति ॥ ३५ ॥ निःशेषलब्धिभवनं भुवनातिशायि माहात्म्यधामभरतोत्तमसंयमाढ्याः । किं चात्र सर्वगुणसुंदरशिल्पसीमभूता जयंत्यधिजिनेश्वरशासने ये ॥ ३६॥ चत्वारः श्रीमदाचार्यास्तेषां शिष्या जयंयमी। एकपादपि यैर्धर्मश्चतुष्पादभवत् कलौ ॥ ३७॥ शांतिस्तवेन जनमारिहृतः सहस्रनामावधानिबिरुदा महिमैकधाम । तेष्वादिमा विविधशास्त्रविधानधातुल्या जयंति मुनिसुंदरसूरिराजाः ॥ ३८॥ पत्रिंशता सूरिगुणैरलंकृतास्तथा द्वितीया विजयं वितन्वते । जगञ्चु(स्तु)ता कृष्णसरस्वतीति सद्यशःश्रियः श्रीजयचंद्रसूरयः ॥३९॥ व्यजयंत महाविद्याविडंबनप्रभृतिशास्त्रविवृतिकृतः । श्रीभुवनसुंदरगुरूत्तमास्तृतीया यशोनिधयः ॥ ४० ॥ तुर्या जयंति जगति विदिता निखिलांगपाठपारगताः।। श्रीजिनसुंदरगुरवः प्रज्ञावज्ञातसुरगुरवः ॥ ४१ ॥ अ(इ)तश्च । गणाधिपश्रीगुरुसोमसुंदरप्रभूपदेशं विनिशम्य सुंदरं । श्रुतस्य भक्तेरधुना जिनाधिपप्रवर्तमानागमलेखनेच्छया ॥ ४२ ॥ गोविंद-नगराजाभ्यां नंदेभ-मनुवत्सरे । लेखितः पुस्तको जीयादाचंद्रार्क प्रमोददः ॥ ४३ ॥ इति प्रशस्तिः।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy