SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ 194 Pattan CATALOGUE OF MANUSCRIPTS भणियं च पिययमाए रइयं मरहहदेसिभासाए । अंगाई इमी कहाए सज्जणासंगजोगाई ॥ एयं जं अम्हं पिययमाए हियएण किं पि पडिवनं । तं न तहा जं संतं सुयणा! गेण्हह पयत्तेण ॥ सुयण-खलेहि अलं चिय गुणदोसे जे नियंति किं तेहिं ? । गुण-दोसरया जाणंति मज्झिमा कवपरमत्थं ॥ १३३०॥ अट्ठारहसयसंखा अण(णु)ट्ठसंखाए विरइयपमाणा । एस समप्पइ इण्हि कह त्ति लीलावई नाम ॥ १३३१ ॥ दीहच्छि ! कहा एसा अणुदियहं जे पढंति निसुणंति । ताय(ण) पियविरहदुक्खं न होइ कइया वि तणुयं पि (अंगि!) ॥१३३२॥ लीलावतीकथानकं समाप्तं । मंगलं महाश्रीः ॥ ३१७. (१) सिद्धसेनचरित (प्रा.). *प. १-११ Beginning: सिरिसिद्धसेण-पालित्त-मल्ल-सिरिबप्पहट्टिसारिच्छा । नीहार-हारधवलो जाण ज वि फुरइ जसपसरो । प्रथमं सिद्धसेनचरितं भण्यते । उज्जेणी नाम पुरी अवंतीदेसस्स मंडणुब्भूया । अच्छेरयाइं जीए द₹णं विबुहलोयाणं ।। अन्ना न का वि नयरी रंजइ मणयं पि माणसं तीए । आसि जहट्ठियनामा सूरी सिरिवुड्ढवाइ त्ति ॥ तस्स पसिद्धी(द्धिं) सोउं एगो धिज्जाइओ अहम्माणी । नामेण सिद्धसेणो वायत्थमुवागओ देसा ॥ सो वि य तंमि दिणंमि केणइ कजेण नाइदूरमि । गाममेगमि गओ पुच्छिय विप्पो वि जा जाइ । गामंमि तंमि सूरी ताव पंथस्स मज्झयारंमि । आगच्छंतो दिट्ठो कयकज्जो तेण इमं पुट्ठो ॥ End: सिद्धसेनदिवाकरकथानकं कथितं । (२) पादलिसाचार्यकथा (प्रा.). पि. ११-४३ * ४, ६, १० इत्येतानि पत्राण्यत्र न सन्ति । १२, १३, १५, १६, ३५, ३९ इत्येतानि पत्राण्यत्र गतानि।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy