SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ No. I. Sanghavi PĀŅĀ जीयासुर्योगिनां योगरहस्यस्तानचेतसां । परानंदामृतस्यंदसुंदराः सुखसंपदः ॥ २ ॥ End: यस्मिन् मूलममी यमाः सनियमा ध्यानं प्रकांडस्थितिः __स्कंधः श्रीसमताणिमस(?)प्रभृतयः संपल्लवाः पल्लवाः । ज्योत्स्नाभांसि यशांसि पुष्पपटलान्यानंदलक्ष्मीः फल-- स्फातिः सैष निषेव्यतामविरतं श्रीयोगकल्पद्रुमः ।। ६४ ॥ योगकल्पद्रुमः समाप्तः ॥ (३) सूक्त[सङ्ग्रह ?]. प. १-९७ (त्रुटित). (४) सूक्तसमुच्चय by विवुधचन्द्र. प. ९८-१३७ __(त्रुटित ) श्लो० ४२१ Beginning: ओं नमः सर्वज्ञाय । छायाविश्रांतसंसारसंतप्तानंतजंतवे । श्रेयःफलश्रिये स्वस्ति विवेकजगतीरुहे ॥ १ ॥ End: श्रीदेवप्रभसूरिनैगममणेरादाय सारस्वतं बीजं किंचन निःसपत्नमहिमप्राग्भारगांकुरं । मेधावी विबुधः कविर्नवनवामुन्मीलयंतं मुदं विश्वस्यापि विवेकपादपममुं सच्छायमारोपयत ॥ ४२० ॥ यस्मै प्रसादविवशो दिशति स्म शास्त्र तत्त्वामृतं स भगवान् नरचंद्रसूरिः । सोयं कृती विवुधचंद्रकविः स्वहेतोः सूक्तानि कानिचिदमूनि समुज्जगार ॥ ४२१ ॥ समाप्तोयं मलधारिश्रीनरेंद्रप्रभसूरीणां विवेकपादपो नाम सूक्तसमुच्चयः ॥ __ (५) विवेककलिका by नरेन्द्रप्रभ. प. १३८-१६०* End: श्रीदेवप्रभसूरिपादकमलद्वंद्वद्विरेफोपमा धन्यः श्रीनरचंद्रसूरिजलदोपास्तिक्रियाचातकः । आचार्यो मलधारिगच्छसरसीराजीवमूर्तिय॑धा देतामात्मकृते विवेककलिकां श्रीमन्नरेंद्रप्रभः॥ ११०॥ * १३८-१३९ एतत् पत्रद्वयं नास्ति ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy