SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ 174 PATTAN CATALOGUE OF MANUSCRIPTS अह विकमसेणनराहिवस्स पभणेमि चरियमिणं । सम्मत्तलाहपुर्व सबविमाणगमणंतं ॥ २० ॥ इह पुवं सम्मत्ते चरियं धणसिट्ठिणो समक्खायं । अह दाणे धणदेवो धणदत्तो भाउणो दोन्नि ॥ २१ ॥ नामेण मयणसेणो वेसामयणो त्ति कुंभयारो य । चंडो गोयालो चिय किविणो दाणंमि चत्तारि ॥ २२ ॥ सीलंमि य जयलच्छी देवी तह सुंदरी दुवे इत्थ । खयरी मयंकरेहा अपडनिवो दोन्नि तवम्मि ॥ २३ ॥ सिट्ठी य धम्मदत्तो बहुबुद्धी णाम मंतिणो पुत्तो । एए दुन्नि वि कहिया दिढता भावणाविसए ॥ २४ ॥ नवकारफले भणिओ निवई सोहग्गसुंदरो नाम । कहिओ अणिश्चयाए समुहदत्तो वणियपुत्तो ॥ २५ ॥ नियमस्स फले भणिओ कमलो नामेण सिट्ठिणो पुत्तो। चउदस कहाणयाइं नेयाइं समासओ कमसो ॥ २६ ॥ Here the Stories are upto अघटकथा प. ५-उक्तं च निजगाथाकोशे । (२) अष्टक. (३) षोडशक. (४) प्रशमरति. (५) धर्मलक्षण. (६) प्रश्नोत्तररत्नमालिका. (७) पश्चाणुव्रतकथा. श्लो० २४+२+२+३६१३८ Beginning: सिद्धिमार्गोपदेष्टारं तीर्ण संसार-सागरं । प्रणम्य शिरसा वीरं सुर-दैत्यनृपार्चितं ॥ १॥ वक्ष्ये धर्मकथां पुण्यां गृहाश्रमनिवासिनां । सर्वज्ञोक्तां समासेन पंचाणुव्रतसंज्ञितां ॥२॥ End: दुंदुभिध्वनिते रम्ये विमाने भाखरे शुभे। स्वर्गे सुखं चिरं प्राप्य क्रमात् सिद्धिं गमिष्यथ ॥ ३८ ॥ इति ।।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy