SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ 166 No I. Sanghavi PĀDĀ २६३. योगशास्त्रान्तरश्लोकाः (त्रुटित ). २६४. (१) परिशिष्टपर्व by हेमचन्द्र. प. १६२; १४३"४२" (२) सार्धशतकवृत्ति (त्रुटित ). प. १६०-२७३ Pras'asti of the Donor: नम्रनाकिसुरशत्रुनरेन्द्रः स्थैर्यनिर्जितसुमेरुनगेंद्रः । विश्वविश्वनयनो गततंद्रो विष्टपे जयति वीरजिनेंद्रः । भूभामिनीहारललाटपट्टललामकल्पं नगरं समस्ति । ख्यातं जने वीरपुराभिधानं धनाढ्यलोकाभिनिवासरम्यं ॥ पुण्यागण्यगुणान्वितोतिविततस्तुंगः सदा मंजुल___ च्छाया-श्लेषयुतः सुवर्णकलितः शाखा-प्रशाखाकुलः । पल्लीपाल इति प्रभूतमहिमा ख्यातः क्षितौ विद्यते वंशो वंश इवोच्चकैः क्षितिभृतो मू परिष्टात् स्थितः ॥ तस्मिन्नभूत् ठकुरधंधनामा श्राद्धः सुधीः सर्वजनाभिमान्यः । तस्याभवद् रासलदेविकाहा जनी च दाक्षिण्य-दयानिवासा ॥ कामकाम्यवपुपो जिनेश्वर........ २६५. (१) प्रवचनसारोद्धार. प्र. २८०० प. १५६; १५०४२" Colophon: संवत् १२९५ वर्षे भाद्रपदशुद्ध ५ पंचम्यां सोमे समर्थिता । आदर्शदोषात् मतिविभ्रमाद् वा यत् किंचिदूनं लिखितं मयात्र । तत् सर्वमार्यैः परिशोधनीयं प्रायेण मुह्यंति हि ये लिखति ।। (२) दशवैकालिक. प. १-६६ २६६. लक्षणसमुच्चय (वैरोचनीय). प. ११५-२४४; १४"४२" "प. ११७-धवस्रग्वर्जनो (?) द्वादश विधि प. १३५-त्रिधा लिंगस्नान प. १४४-अधिवासन प. १६५-इति वैरोचनीये ल० त्रिकलिंगारोपण प. १६९-ल. तोरण-स्तंभ-गुरुपूजादिभूतानि स्थापने प. १७५-बाण (?) लिंगादियातद्वारहत्संस्थापन प. १८०-ईशानादिध्वजनिवेशनाख्यो प. १९४-मंडप-यत्यादिगृहस्थापने प. २०१-देवस्थापन-वेधत्यागनिर्णयः
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy