SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 142 No. I. SAŃGBAVI PĀŅĀ एव द्रव्येण स्वाध्यायपुस्तिका स्वीयसुतसुतादिकुटुंबस्य पठन-गुणनार्थ पुस्तिका लिखापिता । नंदताश्चिरं पुस्तिकेयं ॥ २१९. धातुपारायण. प. १-२६७; १५:"४२" End: ___ इति आचार्यश्रीहेमचंद्रविरचिते खोपज्ञधातुपारायणे स्वार्थणिजन्तो णिपु. रादिगणः संपूर्णः । समर्थितं चेदं धातुपारायणमिति । २२०. शतकचूर्णि. प. १२५; १५३"४२" Beginning: ओं नमः सिद्धेभ्यः । सिद्धो गिद्धयकम्मो सद्धम्मपणायगो तिजगणाहो । सवजगुज्जोयकरो अमोहवयणो जयइ वीरो ॥ १ ॥ End:शतकचूर्णिः समाप्ता । ग्रंथान २३२२ मंगलं महाश्रीः । श्रीमालकुले विपुले जज्ञे श्रेष्ठी यशोधनो विपुलः । समभूत् तदीयदयिता जीवहिता नागदेवीति ॥ १ ॥ सा चतुरोऽसूत सुतांश्चतुरः श्रीवच्छ इति ततोप्यन्ये । सालिग-सोहिक-पासुकसंज्ञाश्च यशोमतिश्च सुता ॥ २ ॥ इतश्च । अस्मिन्नेव सुपर्वणि वंशेभूदुसभ इति शुभः श्रेष्ठी । तस्य श्रीरिति जाया तयोः सुता वेलुकेल्यस्ति ॥ ३ ॥ तां सालिगोनुम्पां परिणिन्ये नयवतीं तयोस्तनयः । शोभनदेवो गुरुदेवचरणयुगकमलहंसः ॥ ४ ॥ . स जनन्याः श्रेयोर्थ श्रेष्ठमतिः शतकचूर्णिटिप्पनकं । लेखयति स्म ततोदान्महिमागणिनीपठनहेतोः ॥ ५ ॥ भूमिर्नभः सुमेरुः सवितृ-शशिनौ चराचरा सु(भूभृतः । यावदिह संति लोके तावदियं पुस्तिका नंद्यात् ॥ ६ ॥ २२१. (१) कल्पसूत्र. प. १-१३८ Beginning: (२) कालि(लकाचार्यकथा. गा. १३२ प. १३८-१५२ अणुसरि आगमवयणं सिरिकालयसूरिजुगप्पहाणेहिं । पजोसवणचउत्थी जह आयरिया तह सुणेह ॥ १॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy