SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ 144 Patrax CATALOGUE OF MANUSCRIPTS यशोनामा पुण्यपालतनयस्तस्य सूनवः । सांताकः सिंधुलश्चैव ऊदलः सांग एव च ॥ २॥ त्रयः सांताकतनया आंबडः शूर एव च । स लब्धो लब्धलक्षोभूत् सर्वभूतदयापरः ॥ ३ ॥ सिंधुल्लधर्मपत्न्यासीत् सूहवदेविनामतः । सुतः सामंतनामाभूत् यस्तत्त्वज्ञशिरोमणिः ॥४॥ अंगजी ऊदलस्यापि आभड आसकस्तथा । त्रयः सांगाकसुता वीसलो वयज-देदकौ ॥ ५ ॥ चाहडो देपालसुतः सीहडश्चाहडांगजः । अयः सीहडतनयाः सांगणः सुकृतांगणः ॥ ६ ॥ सहजपालः सजनः सांगणांगरुहाः क्रमात् । शुराकः साहादश्चैव श्यामलः सालिगस्तथा ॥ ७ ॥ श्रीमान् विवेकसिंहाख्यः पूर्णिमापक्षमंडनं । तत्प? श्रीरामचंद्रप्रभुः सप्रतिभोऽभवत् ॥ ८ ॥ तत्पट्टमंडनं श्रीमान् धीरसिंहाभिधः प्रभुः। तच्छिष्योऽभयसिंहाख्यगुरुभविकसंमतः॥९॥ तस्मै स्वगुरवेदत्त पित्रोः श्रेयःकृते सुधीः । सामंतो नेमिचरितं पुस्तकं स्वस्तिकारणम् ॥ १० ॥ काले विक्रमतो बाण-मुनि-यक्षमिते सति । रोहेलायां स्थित इदं सामंतः सुकृतं व्यधात् ॥ ११ ॥ २१८. (१) उपदेशमणिमाला. गा. २५ प. १-२ Beg:-जीवदयाइ रमिज्जइ etc. (२) मिथ्यात्वकुलक. गा. ९ प. २ Beg:-वि(चि)त्तद्धमि मह न वसी etc. (३) नवफणश्रीपार्श्वनाथनमस्कार( अपभ्रंश). गा. ५ Beginning: जय चिंतामणि जयनाहु जय नवफणमंडिय जय वाणारसिजाय कायजियनीलसिखंडिय जय वामाइ(ए)वि-आससेणकुलनहयलभूषण जय देवासुर-श्रमणसंघसंथुय धुयदूषण ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy