SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १५ 'धर्मोत्तर( न्यायबिन्दुटीका )टिप्पनम् । मल्लवाद्याचार्यः। [ले. सं. १२३१ जैनन्याये । क्षणिकत्व( वाद )-निरासः। प्रमाणसङ्ग्रहः । प्रमाणमीमांसोद्धारः । बोटिक-प्रतिषेधः । हरिभद्रसूरिः। 'ब्राह्मण्यजाति-निराकरणम् । "सर्वज्ञ-व्यवस्थापकम् । प्राकृतमूला अप्रसिद्धा जैनसिद्धान्त-व्याख्याग्रन्थाः। आवश्यकलघुवृत्तिः । तिलकाचार्यः। [ले. सं. १४९२ __, खरूपम् (प्रा.) "उत्तराध्ययनचूर्णिः (प्रा.) ८ , लघुवृत्तिः ( सुखबोधा) नेमिचन्द्रसूरिः । [ले. गं. १२२८, १३१० ओघनिर्युक्त्युद्धारः (प्रा.) कायोत्सर्गोद्धारः (प्रा.) [ले. मं. १२९३ 'चन्द्रप्रज्ञप्ति--टीका । मलयगिरिः । [ले. मं. १४८०-१ "जम्बूद्वीपप्रज्ञप्तिचूर्णिः (प्रा.) [ले. मं. १४८१ 'जीतकल्पचूर्णिः (प्रा.) [ले. सं. १२८४ र. सं. १२७४ ] "जीतकल्प-वृत्तिः । तिलकाचार्यः । [ले. सं. १२९२, १४५६ तीर्थोद्गारिकप्रकीर्णकम् (प्रा.) [ले. सं. १४५२ १ न्यायबिन्दुःसूत्रं बौद्धमतवाच्यम् । तट्टीका च धर्मोत्तराचार्यकृता स. टी. १४७७ ।' वृ. २ प्रमाणसंग्रहप्रकरणं ९ प्रस्तावं जैनं ७१२।' बृ. ३ बोटिकनिषेधो वस्त्रव्यवस्थापनरूपः ।' बृ. ४ 'वज्रसूत्री(ची) द्विजवदनचपेटा विप्रजात्यादिनिरास(निराकरण)वाच्या ।' वृ. ५ हारिभद्रो नन्दिवृत्त्याद्यनमस्कारसंबद्ध-सर्वज्ञव्यवस्थापनावादः । योऽपि सोऽपि बहुरल्पो वा ।' वृ. ६'आव. लघुवृत्तिः श्रीतिलकीया १२९६ वर्षे कृता १२३२५।' वृ. ७ 'उत० चूर्णिगीवालियमहत्तरशिष्यकृता ५९००, ५८५० ।' वृ. ८ 'उ. -लघुवृत्तिः ११२९ वर्ष देवेन्द्रगण्यपरनामश्रीनेमिचन्द्रसूरीया ससूत्रा १४००० ।' वृ. ९ 'चन्द्र० वृत्तिर्मलयगिरीया ९५०० ।' वृ. १० 'जम्बू० चूर्णिः १८७९ । बृ. ११ 'जीतकल्प० चूर्णिः सिद्धसेनीया १०००।' बु. १२ --- वृत्तिः १२२(१७)४ वर्षे श्रीतिलकीया १८०० । श्राद्धजीतकल्पस्य सूत्र-वृत्ती श्रीतिलकीये गाथा ३० वृत्तिः ११५ ।' बृ. १३ 'तीर्थीद्गारः गाथा १२३३ ।' बृ.
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy