SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ 130 PATTAN CATALOGUE OF MANUSORIPTS भट्टारकमहाराजाधिराजश्रीमदर्णोराजदेवविजयकल्याणराज्ये श्रीमदजयमेरु-अधःस्थितश्रीपृथ्वीपुरे प्रतिवसति स्म आणि (यि)का वाधुमतिस्यार्थ नैगमान्वयकायस्थ । पं ॥ माढलेन आवश्यकपुस्तको(स्तिके )यं लिखितेति । शुभं भवतु लेखक-पाठकयोः । यादृशं etc. and उदकानल etc. २०२. (१) मोक्षोपदेशपञ्चाशत् by मुनिचन्द्र. प. १-८; ९०x१३" (२) जीवोपदेशपश्चाशिका. प. ८-१३ Beginning: जिणिंदचंदाण कमारविंदे वंदित्तु संकंदणवंदणिज्जे । भणामि संखेवमहं गुणाणं धम्मारिहाणं किल जे जियाणं ॥ १॥ End: तुम्हाणं भणियं मए जिणमउद्देसेण संखेवओ एयं निम्मलधम्मकम्मविसए जोग्गत्तसूयापरं । ता तुम्भं भणियाणुसारविहिणा वटेजहा सवहा संसारा सयसंखदुक्खणिहणो मोक्खो जओ नन्नहा ॥ ५० ॥ (३) उपदेशकुलक. प. १४-१६ Beginning: निसुणंतु ग्वणं परिरंभिऊण भवा ! मणं समाहिम्मि । उवएसलेसमणवजकजमेयं भणिजंतं ॥ १॥ End: धन्ना भवदुक्खाणं तिक्खाण असंखलक्ख[संखा]णं । एयं विरेयणोसहमुवएसं केइ पावंति ॥ २५ ॥ (४) हितोपदेश. प. १६-१९ Beginning: सुणेह भो भवजणा ! भवित्ता सम्मं समाहाणपहाणचित्ता । असारसंसारविरागहेउं धम्मोवएसं सहलं विहेउं । End: एसो मए तुम्हमणुग्गहत्थो हि[ओव] एसो भणिओ महत्थो। एयाणुसारेण तउ(ओ) अ णिच्चं कायवमेत्तो सयलं पि किञ्चं ॥ २५ ॥ (५) उपदेशामृत. प. २२-२५ Beginning: भो भवा! सवणंजलीहिं दुहदाहपसमणसमत्थं । उवएसामयमेयं पिबह खणं मोक्खसोक्खकए ॥ १॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy