SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 106 End: सर्वतः परिधावतं मनोमत्तमतंगजं । ज्ञानांकुशवशं कृत्वा पुनः पंथानमानयेत् ॥ २८ ॥ ज्ञानांकुशप्रकरणं समाप्तमिति । PATTAN CATALOGUE OE MANUSCRIPTS (८) कर्मग्रन्थ (९) प्रवचनसन्दोह 7 (१०) पश्चाशक. (११) उपदेशमाला (१२) दशवैकालिक १६२. पिण्डविशुद्धिवृत्ति by यशोदेव. १६३. (१) आवश्यकनिर्युक्ति (अपूर्ण). (२) परिग्रहप्रमाण (प्राकृत ). गा. ३३ (३) गा. ४१ (8) गा. ४२ Beginning:— End: १६४. हैमशब्दानुशासनवृत्ति. "" "" १६५. (१) चैत्यवन्दन (२) प्राभातिकाष्टक. Beginning: प. ८६- १५५ प. १५५-२२१ प. १-२५३ प. १५८; १३”×१३” प. १ - २०९ ( द्वितीयाध्यायस्य प्रथमपादपर्यन्तम् ) प १४४; १५ ×१३” प. १-५ · प. १-१० त्रुटित सर्वज्ञ सर्वहित सर्वद सर्वदर्शिन् सर्वार्थवाग्विभवबोधितसर्वसत्त्व ! नित्यं चतुः सुरनिकाय कृतांघ्रिसेव ! दृष्टोसि देव । मम संप्रति सुप्रभातं ॥ प्रातर्जिनं प्रतिदिनं मनसि स्मरंतो ये सुप्रभातमिदमस्खलितं स्मरं ( प ) ति । ते सर्वदैव दिवसान् परमप्रमोदकल्याणकल्पितगुणान् गुणिनो नयंति ॥ ९ ॥ इति प्रभाताष्टकमिदं समाप्तं ॥ (३) शाश्वतजिनचैत्यस्तवन by धर्मसूरि. नित्ये श्रीभवनाधिवासभवनत्राते मणिद्योतिते कोव्यः सप्त जिनौकसां समधिका लक्षास्तथा सप्ततिः । प्रत्येकं भवनादिषु प्रतिसभं स्तूपत्रयं शाश्वतं तत्र श्री ऋषभादयो जिनवराः कुर्वतु वो मंगलं ॥ १ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy