SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE OF MANUSCRIPTS अवधीर्य दोषनिचयं गुणलेशे सन्निवेश्य मतिमार्याः ! शंभल्या मतमेतद् दामोदरविरचितं शृणुत ॥ २ ॥ अस्ति खलु निखिलभूतलभूषणभूता विभूतिगुणयुक्ता । युक्ताभियुक्त जनता नगरी वाराणसी नाम ॥ ३ ॥ अनुभवतामति यस्यामुपभोगान् [कामतः ] शरीरवतां । शशधरखंड विभूषणदेहलयः किल न दुःप्रापः ॥ ४॥ चंद्रविभूषितदेहा भूतिरताः सभुजंग [ परि]वारा: 1 वारस्त्रियोपि यस्यां पशुपतितनुतुल्यतां याताः ॥ ५ ॥ विकराला advises मालती 100 Fol. 25:- वात्स्यायन - मदनोदय - दत्तक - विटपुत्र - राज [पुत्रा ] द्यैः । उच्छुसितं यत् किंचित् तत् तस्या हृदयदेशमध्यास्ते ॥ १२२ ॥ भरत - विशाखिल- दत्तिल - वृक्षायुर्वेद - चित्र-सूत्रेषु । पत्रच्छेदविधाने भ्रमकर्मणि पुस्तशास्त्रेषु ॥ १२३ ॥ The हारलतोपाख्यान begins on fol. 35, with verse 173 and ends in fol. 96, verse 495. The names कुसुमपुर, पाटलिपुत्र, आवु, सुन्दरसेन etc. occur in this उपाख्यान. Fol. 108 :- रणशिरसि हते व वत्रोपमयंत्र निर्गतग्राव्णा । प्राणान् मुमोच गणिका न मंत्रविधिना हृता नाम ॥ ५३१ ॥ कालवशेनायासीत् पंचत्वं दाक्षिणात्यमणिकंठः । प्रेमोपगता वेश्या तेनैव समं जगाम भस्मत्वं ॥ ५३२ ॥ भास्करवर्मणि याते सुरवसतिं भूभुजा निवार्यमाणापि । तद्दुःखमसहमाना प्रविवेश विलासिनी दहनं ॥ ५३३ ॥ ज्वालाकराल हुतभुजि नन्नाचार्यः पपात नरसिंहः । तस्मिन्नेव शरीरं निजमजुहोच्छोक पीडिता [दा ]सी ॥ ५३४ ॥ प्रीतिभराक्रांतमतिस्त्रिदशालयजीविकां क्रमोपनतां । अंगीचकार मुक्त्वा कबका भट्टविष्णुमामृत्योः ॥ ५३५ ॥ देशांतरादुपेते प्रसादमात्रेण वीक्षिते विनते । पादयुगं त्यजति न वामदेवस्य समिति हतस्य ।। ५३६ ॥ भट्टकदंबकतनये याते वसतिं परेतनाथस्य । चक्रे देहत्यागं रणदेवी वारयोषितां मुख्या ।। ५३७ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy